यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभूत¦ अव्य॰ भूतेषु विभ॰ अव्ययी॰। भूतान्यधिकृत्ये-त्यर्थे
“अधिभूतं किमुच्यत” इत्यर्जुनप्रश्ने
“अधिभूतं क्षरो-भाव” इति भगवदुत्तरम् इति गीता।
“भूतं प्राणि-मात्रमधिकृत्य भवतीत्यधिभूतमुच्यते” इति श्रीधरः। अधिभूतं भवः अनुशतिका॰ द्विपदवृद्धिः आधिभौतिकम्। भूतान्यधिकृत्य जाते दुःखादौ त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभूत¦ n. (-तं) An essential element of matter, perishable matter, that of which the presence involves eventual dissolution. E. अधि over, and भूत an element.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभूत/ अधि-भूत n. the spiritual or fine substratum of material or gross objects

अधिभूत/ अधि-भूत n. the all penetrating influence of the Supreme Spirit

अधिभूत/ अधि-भूत n. the Supreme Spirit itself

अधिभूत/ अधि-भूत n. nature

"https://sa.wiktionary.org/w/index.php?title=अधिभूत&oldid=485329" इत्यस्माद् प्रतिप्राप्तम्