यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमात्र¦ त्रि॰ अधिका मात्रा यस्य, अधिकं प्रमाणमस्य मात्रच्वा। अधिकप्रमाणे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमात्र¦ n. (-त्रं) A knowledge of the properties of the letters forming the word for the Hindu triad ओम् E. अधि, and मात्र the whole.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमात्र [adhimātra], a. [अधिका मात्रा यस्य] Beyond measure, excessive, inordinate. -त्रम् On the subject of prosody.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमात्र/ अधि-मात्र mfn. above measure , excessive

"https://sa.wiktionary.org/w/index.php?title=अधिमात्र&oldid=485336" इत्यस्माद् प्रतिप्राप्तम्