यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिषवण¦ न॰ अधिषूयते सोमः यत्र अधि + षू अभिषवेआधारे ल्युट्। सोमाभिषवसाधनचर्म्मादिपात्रे।
“अंशू-निव ग्रावाभिषवणे” इति वेदः। भावे ल्युट्। अभिषवे।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिषवणम् [adhiṣavaṇam], [अधिषूयते सोमो$त्र; अधिसु-आधारे ल्युट्]

A contrivance (like a hand-press) of leather &c. to extract and strain the Soma juice, or (a.) used for the act of straining &c.

[भावे-ल्युट्] Straining Soma juice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिषवण/ अधि-षवण n. (generally used in the dual) , hand-press for extracting and straining the सोमjuice

अधिषवण/ अधि-षवण mfn. used for extracting and straining the सोमjuice.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिषवण न.
चर्म अथवा काष्ठीय (लकड़ी की) पाट जिससे सोम को निचोड़ा (छाना) जाता है, अ.वे. 5.2०.1०; जिह्वाधिषवणं ग्रावाणो दन्ताः, मै.सं. 3.8.8 = 4.5.9; अधिषवणं चर्माधिषवणे फलके, ऐत.ब्रा. 3.5.6 (887); भा.श्रौ.सू. 1.21.4; वानस्पत्यम्; वि. सोम रस को गाड़ने (सवन) के लिए प्रयुक्त होने के लिए अभिप्रेत, का.श्रौ.सू. 8.5.22।

"https://sa.wiktionary.org/w/index.php?title=अधिषवण&oldid=485375" इत्यस्माद् प्रतिप्राप्तम्