यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीतः, त्रि, (अधि + इङ् + कर्म्मणि क्तः ।) कृता- ध्ययनः । पठितः । यथा, -- “अधीते शतसाहस्रमनन्तं वेदपारगे” । इति स्मृतिः ॥ पठितशास्त्रं । पाठे क्ली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीत¦ न॰ अधि + इङ--भावे क्त। अध्ययने, कर्म्मणि क्त। कृताध्ययने अभ्यस्ते च त्रि॰
“ईषदीषदनधीतविद्ययेति” कुसु॰।
“अधीतवेदवेदाङ्गत्वेनेति” वे॰ सा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीत¦ mfn. (-तः-ता-तं) Read, read through. E. the participial deriv. from अधी to read over, or study.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीत [adhīta], p. p. Learnt, studied, read, remembered, attained &c. -Comp. -विद्य a. who has studied the Vedas or finished his studies.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीत/ अधी mfn. attained

अधीत/ अधी mfn. studied , read

अधीत/ अधी mfn. well read , learned.

"https://sa.wiktionary.org/w/index.php?title=अधीत&oldid=485383" इत्यस्माद् प्रतिप्राप्तम्