यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीनः, त्रि, (इनं प्रभुमधिगतः अत्यादीति समासः ।) परवशः । तत्पर्य्यायः । निघ्नः २ आयत्तः ३- अस्वच्छन्दः ४ गृह्यकः ५ । इत्यमरः ॥ (यथा कुमारसम्भवे, -- “त्वदधीनं खलु देहिनां सुखं” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन वि।

अधीनः

समानार्थक:अधीन,निघ्न,आयत्त,अस्वच्छन्द,गृह्यक,प्रत्यय,वक्तव्य

3।1।16।2।1

परतन्त्रः पराधीनः परवान्नाथवानपि। अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन¦ त्रि॰ अधिगतमिनं प्रभुम् अत्या॰ स॰। आयत्ते। वित्ता-धीन इत्यादौ तु वित्ते अवि--इति वाक्ये समासे अध्युत्तर-पदात् ख।
“क्व नु मां त्वदधीनजीवितामिति” कुमा॰। [Page0136-a+ 38]
“दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह” इति मनुः।
“इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः” इति रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन¦ mfn. (-नः-ना-नं)
1. Docile.
2. Dependant. E. अधि, and ईन a master.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन [adhīna], a. [अधि-ख P.V.4.7; अधिगतः इनं प्रभुं वा] Subject to, subservient, dependent on; usually in comp.; स्थाने प्राणाः कामिनां दूत्यधीनाः M.3.14; त्वदधीनं खलु दोहिनां सुखम् Ku.4.1; इक्ष्वाकूणां दुरापे$र्थे त्वदधीना हि सिद्धयः R.1.72; केन निमित्तेन भवदधीनो जातः Dk.7 consigned to your care.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन mfn. (fr. अधि) ifc. resting on or in , situated

अधीन mfn. depending on , subject to , subservient to.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीन न
किया गया, वा.सं. 1.29; का.श्रौ.सू. 2.6.39 (बर्हि के अग्र भाग से स्रुव को साफ करना), आप.श्रौ.सू. 2.4.2; वैखा.श्रौ.सू. 5.2.12; हि.श्रौ.सू. 1.7.4।

"https://sa.wiktionary.org/w/index.php?title=अधीन&oldid=485386" इत्यस्माद् प्रतिप्राप्तम्