यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोनाभि/ अधो-नाभि ([ MaitrS. ]) ind. below the navel.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोनाभि वि.
नाभि से ऊँचा नहीं (पात्नीवतं मिनोति, अचषालम्), मा.श्रौ.सू. 5.2.12.36; हि.श्रौ.सू. 9.8.13; नाभि के नीचे लटकने वाला; अपनी गर्दन के नीचे (चारों ओर) यज्ञीय रज्जु को पहनने की विधि; इस तरीके से अन्त्येष्टि- जुलूस में सम्बन्धियों द्वारा पहना जाता है, आश्व.गृ.सू. 4.2.9।

"https://sa.wiktionary.org/w/index.php?title=अधोनाभि&oldid=475942" इत्यस्माद् प्रतिप्राप्तम्