यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोवायुः, पुं, (अधः अधरः वायः कर्म्मधारयः ।) अपानवायुः । यथा, -- “क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सजेत्” । इति तन्त्रसारे योगिनीहृदयं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोवायु¦ पु॰ अधोगामी वायुः शा॰ त॰। अपानवायौपर्द्दशब्दकारके वाते
“अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे” इत्युपक्रम्य
“कर्म्म कुर्वन्नुपस्पृशे” दित्युक्तं स्मृतौ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोवायु¦ m. (-युः) The vital air that passes downwards. E. अधस्, and वायु air.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोवायु/ अधो-वायु m. vital air passing downwards

अधोवायु/ अधो-वायु m. breaking wind.

"https://sa.wiktionary.org/w/index.php?title=अधोवायु&oldid=485427" इत्यस्माद् प्रतिप्राप्तम्