यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्षः, पुं, (अध्यक्ष्णोति समन्तात् व्याप्नोति अधि + अक्ष् + अच् ।) (छत्रधारणादि व्यवहारे- ष्वधिकृतः । व्यापकः ।) क्षीरिकावृक्षः । इति शब्दरत्नावली ॥

अध्यक्षः, त्रि, (अक्षमिन्द्रियमधिगतः प्रादि- समासः ।) प्रत्यक्षः । इन्द्रियजन्यज्ञानं । (यदध्यक्षेण जगतां वयमारोपितास्त्वया ॥ इति कुमारसम्भवे ।) अधिकृतः । आयव्ययादिनिरीक्षकः । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्ष पुं।

अधिकारी

समानार्थक:अध्यक्ष,अधिकृत,वल्लभ

2।8।6।2।3

प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः। रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ॥

स्वामी : राजा

 : एकग्रामाधिकारी, बहुग्रामाधिकृतः, अन्तःपुरस्य_रक्षाधिकारी, सम्मार्जनादिकारी, ग्रामाधिपः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अध्यक्ष वि।

प्रत्यक्षः

समानार्थक:अध्यक्ष,साक्षात्

3।3।226।2।1

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्ष¦ त्रि॰ अधिगतोऽक्षं व्यवहारम् अत्या॰ स॰। नृपस्य छत्र-धारणादिव्यवहारेष्वधिकृते। अध्यक्ष्णोति व्याप्नोति अधि +अक्ष--अच्। व्यापके। अधिगतं मूलतया अक्षमिन्द्रियम्अत्या॰ स॰। प्रत्यक्षज्ञाने। अर्श आदित्वात् अचि। तद्वि-षये त्रि॰।
“द्रव्याध्यक्षे त्वचोयोगो मनसा ज्ञानकारण-मिति” भाषा॰।
“सेनापतिबलाध्यक्षाविति” मनुः। अधि-ष्ठातरि सन्निधिमात्रेण नियन्तरि च
“मयाध्यक्षेण प्रकृतिःसूयते सचराचरमिति” गीता
“यदध्यक्षेण जगता वयमा-रोपितास्त्वयेति” कुमा॰ क्षीरिकावृक्षे पु॰ शब्दार्णवः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Perceptible, present to the senses.
2. Superintending, presiding over. m. (-क्षः)
1. A superintendent in general, one of receipts and disbursements.
2. A plant, (a species of Mimusops.) See क्षीरिका। E. अधि and अक्ष to pervade with अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्ष [adhyakṣa], a. [अधिगतः अक्षं इन्द्रियं व्यवहारं वा]

Perceptible to the senses, visible; यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः Bv.4.17.

One who exercises supervision, presiding over. cf. प्रत्यक्षे$धिकृते$ध्यक्षः । Nm.

क्षः A superintendent, president, head, lord, master, controller, ruler. ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वतः । वाहनेषु समारोप्य अध्यक्षाः प्राद्रवन्भ- यात् ॥ Mb.9.29.94. मया$ध्यक्षेण प्रकृतिः सूयते सचराचरम् Bg.9.1; यदध्यक्षेण जगतां वयमारोपितास्त्वया Ku.6.17; इत्यध्यक्षप्रचारो द्वितीयमधिकरणम् । Kau. A.2 oft. in comp.; गज˚, सेना˚, ग्राम˚, द्वार˚.

An eye-witness (Ved.)

N. of a plant (क्षीरिका) Mimusops Kauki. (Mar. दुधी).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यक्ष/ अध्य्-अक्ष mf( आ)n. perceptible to the senses , observable

अध्यक्ष/ अध्य्-अक्ष mf( आ)n. exercising supervision

अध्यक्ष/ अध्य्-अक्ष m. an eye-witness

अध्यक्ष/ अध्य्-अक्ष m. an inspector , superintendent

अध्यक्ष/ अध्य्-अक्ष m. the plant Mimusops Kauki( क्षीरिका).

"https://sa.wiktionary.org/w/index.php?title=अध्यक्ष&oldid=485428" इत्यस्माद् प्रतिप्राप्तम्