यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसायः, पुं, (अधि + अव + सो + भावे घञ् ।) उत्साहः । इत्यमरः ॥ कर्म्मसु सुकरः प्रत्ययः । इति मधुः ॥ कर्म्मसु दृढयत्नकारको भावः । इति रमानाथः ॥ कर्म्मसु प्रत्ययः इति नयनानन्दः ॥ अशक्ये बलोद्यमः । इति केचित् ॥ उद्योगोद्यमौ चात्र । इति भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसाय पुं।

उत्साहः

समानार्थक:उत्साह,अध्यवसाय

1।7।29।2।2

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे। उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसाय¦ पु॰ अधि + अव--सो--घञ्। इदमेवमेवेति विषय-परिच्छेदे निश्चये। स चात्मधर्म इति नैयायिकाः बुद्धिधर्मइति सांख्यादयः।
“उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यांबुद्धेः रजस्तमोऽभिभये सतियः सत्त्वसमुद्रेकः सोऽयमध्यव-साय इति वृत्तिरिति चाख्यायते” इति सांख्यतत्त्वकौमुदी-परिभाषितलक्षणः,
“कर्त्तव्यमिति योऽयं निश्चयः चित्-सान्निध्यात् प्राप्तचैतन्याया बुद्धेः परिणामः सोऽयमध्य-वसाय” इत्युक्तलक्षणो वा निश्चयः।
“प्रतिविषयाध्यवसायोदृष्टमिति सां॰ का॰। उत्साहे च। उत्साहश्च कर्म्मसुसुकरत्वेन ज्ञानात् उद्यमभेदः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसाय¦ m. (-यः) Effort, exertion, determined application. E. अधि, and अब before षो to destroy, with the affixes धञ् and यक्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसायः [adhyavasāyḥ], 1 An attempt, effort, exertion; न स्वल्प- मप्यध्यवसायभीरोः करोति विज्ञाननिधिर्गुणं हि H.1.v.l.; ˚सह- चरेषु साहसेषु Dk.161.

Determination, resolution; mental effort or apprehension; संभावनं नाम अस्तित्वाध्यव- सायः P.VI.2.21. cf. also प्रतिविषयाध्यवसायो दृष्टम् । Sāṅkhya K.5.

Perseverance, diligence, energy, constancy; तत्को$यं पदे पदे महाननध्यवसायः U.4 absence of energy or resolution, drooping of spirits; (with महानध्यवसायः as the reading, the meaning would be 'why this effort on your part i. e. to determine whether you should go or not, hesitation.')

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसाय/ अध्य्-अव-साय m. id.

अध्यवसाय/ अध्य्-अव-साय m. (in phil. ) mental effort , apprehension.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the two वृत्तिस् of महत्। वा. 4. ४६. [page१-048+ २७]

"https://sa.wiktionary.org/w/index.php?title=अध्यवसाय&oldid=485438" इत्यस्माद् प्रतिप्राप्तम्