यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापकः, त्रि, (अधि + इङ् + णिच् + ण्वुल् ।) अध्यापनकर्त्ता । पाठगुरुः । अध्यापयिता । तत्प- र्य्यायः । उपाध्यायः २ । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापक पुं।

अध्यापकः

समानार्थक:उपाध्याय,अध्यापक

2।7।7।1।2

उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः। मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती॥

पत्नी : विद्योपदेष्टृभार्या

 : संस्कारादिकर्तुर्गुरुः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापक¦ पु॰ अध्यापयति अधि + इङ् णिच्--ण्वुल्। अध्ययनकारयितरि, उपाध्याये च।
“भृतकाध्यापकोयस्तुभृतकाध्यापितस्तथेति” मनुः। अस्य अकान्तत्वेऽपि याज-कादिगणे पाठात् षष्ठीसमासः तेन वेदाध्यापकः न्याया-[Page0140-a+ 38] ध्यापक इति। अध्यापकश्च द्विविधः आचार्य्य उपा-ध्यायश्च यथोक्तं विष्णुना
“यस्तूपनीय व्रतादेशं कृत्वावेदमध्यापयेत्तमाचार्य्यं विद्यात्। यस्त्वेनं मूल्येनाध्या-पयेदकदेशं वा तमुपाध्यायमिति”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापक¦ m. (-कः) A teacher, one who instructs in the sacred books. E. अधि, and इङ् to go, in the causal form, and वुन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापक [adhyāpaka] पनम् [panam], पनम् अध्याय See under अधि.

अध्यापकः [adhyāpakḥ], [अधि-इ-णिच्-ण्वुल्] A teacher, preceptor, instructor; especially of the Vedas; व्याकरण˚, न्याय˚ professor or �+teacher of �2grammar, logic &c.; भृतक˚ a hired teacher, mercenary teacher; ˚उदितः styled a professor. According to Viṣṇu-Smṛiti an adhyāpaka is of 2 kinds: he is either an Achārya i. e. one who invests a boy with the sacred thread and initiates him into the Vedas, or he is an Upādhyāya i. e. one who teaches for livelihood (वृत्त्यर्थम्) See Ms.2.14-141. and the two words. [उपनीय तु यः शिष्यां वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । यो$ध्यापयति कृत्त्यर्थमुपाध्यायः स उच्यते ॥]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापक/ अध्य्-आपक mfn. a teacher (especially of sacred knowledge).

अध्यापक/ अध्य्-आपक etc. See. अधी-.

"https://sa.wiktionary.org/w/index.php?title=अध्यापक&oldid=485452" इत्यस्माद् प्रतिप्राप्तम्