यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापनम्, क्ली, (अधि + इङ् + णिच् + भावे ल्युट् ।) पाठनं । विद्यादानं । ब्राह्मणानां षट्कर्म्मान्तर्गत- कर्म्मेदं । इति शब्दरत्नावली ॥ (यथा मनुः, -- “अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रश्चैव षटकर्म्माण्यग्रजन्मनः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापन¦ न॰ अधि + इङ्--णिच्--भावे ल्युट्। पाठनायाम्।
“याजनाध्यापनं तथेति” मनुः।
“अध्यापनञ्च त्रिविधंधर्म्मार्थमृक्थकारणम् शुश्रूषाकारणञ्चेति त्रिविधंपरिकीर्त्तितमिति” हारीतसंहितोक्तेस्त्रिविधमध्यापनम्अध्यापनप्रकारादि यथा
“नापरीक्षितं याजयेत् नाध्या-पयेत् नोपनयेत॥ योऽधर्मेणाह यश्चाधर्म्मेण पृच्छति तयो-रन्यतरः प्रैति, विद्वेषं वाधिगच्छति॥ धर्म्मार्थो यत्र नस्यातां शुश्रूषा वापि तद्विधा। तत्र विद्या न वप्तव्या शुभंवीजमिवोषरे। विद्याह वै ब्राह्मणमाजगाम गोपाय मांशेवधिस्तेऽहमस्मि। असूयकायानृजवेऽयताय न मां ब्रूया-वीर्य्यवती तथा स्याम्॥ यमेव विद्याः शुचिमप्रमत्तं मेधा-विनं ब्रह्मचर्य्योपपन्नम्। यस्ते न द्रुह्येत् कतमांश्च नाहतस्मै मां ब्रूया विधिपाय ब्रह्मन् इति”॥ युचि तुस्त्रीत्वात् टापि, अध्यापना तस्मिन्नेवार्थे स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापन¦ n. (-नं) Instructing, teaching the sacred books; one of the six duties of a Brahman. E. अधि, इङ to go, in the causal form, and ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापनम् [adhyāpanam], [इ-णिच्-भावे-ल्युट्] Teaching, instructing, lecturing, especially on sacred knowledge; one of the six duties of a Brāhmaṇa. According to Indian lawgivers अध्यापन is of three kinds: (1) undertaken for charity, (2) for wages and (3) in consideration of services rendered; cf. Hārīta: अध्यापनं च त्रिविधं धर्मार्थमृक्थ- कारणम् । शुश्रूषाकरणं चेति त्रिविधं परिकीर्तितम् ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापन/ अध्य्-आपन n. instruction , lecturing.

"https://sa.wiktionary.org/w/index.php?title=अध्यापन&oldid=485453" इत्यस्माद् प्रतिप्राप्तम्