यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यायः, पुं, (अधि + इङ् + भावे घञ् अध्ययनम् ।) वेदपुराणादिपरिच्छेदः । ग्रन्थसन्धिः । तन्नामान्त- राणि यथा । सर्गः । वर्गः । परिच्छेदः । उद्घातः । अङ्कः । संग्रहः । उच्छूआसः । परिवर्त्तः । पटलः । काण्डं । स्थानं । प्रकरणं । पर्व्व । आह्निकं । इति त्रिकाण्डशेषः ॥ स्कन्धः । स्तवकः । उल्लासः । पादः । उद्योतः । विरचनं । इत्याद्यपि ॥ यदुक्तम् । (“सर्गोवर्गपरिछेदोद्घाताध्यायाङ्कसंग्रहाः । उच्छूआसः परिवर्त्तश्च पटलः काण्डमेव च ॥ स्यानं प्रकरणं चैव पर्व्वोल्लासाह्णिकानि च । पुराणादौ परिच्छेदा अनेके परिकीर्त्तिताः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याय¦ पु॰ अधि + इङ्--घञ्। अध्ययने, कर्म्मणि घञ। वेदादिशास्त्रस्य एकार्थकविषयसमाप्तिद्योतके विश्रामस्थानेअंशविशेषे,
“सर्गोवर्गः परिच्छेदोद्घाताध्यायाङ्कसंग्रहाः। उच्छासः परिवर्त्तश्व पटलः काण्डमेव च। स्थानं प्रकरण-ञ्चैव पर्व्वोल्लासाह्निकानि च। पुराणादौ परिच्छेदाअनेके परिकीर्त्तिता” इत्युक्तान्यतमप्रकारे च
“संकल्पितेस्तोत्रपाठे संख्यां कृत्वा पठेत् सुधीः अध्याय प्राप्य विरमेन्नतु मध्ये कदाचन। कृते विरामे मध्ये तु अध्यायादिं पुनःपठेदिति” म॰ सू॰
“स्वाध्यायोऽध्येतव्य” इति श्रुतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याय¦ m. (-यः)
1. The section, or division of a book.
2. A chapter or lecture of the Vedas. E. अधि, इङ to go, and घञ् aff. proper to be gone through or read.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याय [adhyāya], a. [इ-घञ् P.III.3.21] (At the end of comp.) A reader, student, one who studies; वेदाध्यायः a student of the Vedas; so मन्त्र˚

यः Reading, learning, study, especially of the Vedas; प्रशान्ताध्यायसत्कथा (नगरी) Rām.

Proper time for reading or for a lesson; ˚ज्ञाः प्रचक्षते Ms.4.12, see अनध्याय also.

A lesson, lecture; अधीयते$स्मिन् अध्यायः P.III.3.122; so स्वाध्यायो$ध्येतव्यः.

A chapter, a large division of a work, such as of the Rāmāyaṇa, Mahābhārata, Manusmṛiti, Pāṇini's Sūtras &c. The following are some of the names used by Sanskrit writers to denote chapters or divisions of works:सर्गो वर्गः परिच्छेदोद्घाताध्यायाङ्क- संग्रहाः । उच्छ्वासः परिवर्तश्च पटलः काण्डमाननम् । स्थानं प्रकरणं चैव पर्वोल्लासाह्निकानि च । स्कन्धांशौ तु पुराणादौ प्रायशः परिकीर्तितौ ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याय/ अध्य्-आय m. a lesson , lecture , chapter

अध्याय/ अध्य्-आय m. reading

अध्याय/ अध्य्-आय m. proper time for reading or for a lesson

अध्याय/ अध्य्-आय m. ifc. a reader(See. वेदा-ध्याय) Pa1n2. 3-2 , 1 Sch.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याय पु.
गुरु के पश्चात् (वैदिक पाठ्य) की पुनरावृत्ति अथवा पाठ, ऐत.आ. 5.3.3.26; आश्व.श्रौ.सू. 8.14.9; वैदिक पाठ्य ‘स्वाध्यायो अध्येतव्यः’, श.ब्रा. 11.5.6.3; अन्वाध्यायम् अपवादनिशामनम्, ला.श्रौ.सू. 6.9.5; नमस्ते इत्यध्यायेन, का.श्रौ.सू. 18.1.1; निदा.सू. 38.7 जो वाचन अथवा आवृत्ति करता है ‘गोमधुपर्कार्हो वेदाध्यायः’, हि.श्रौ.सू. 27.1.1०7।

"https://sa.wiktionary.org/w/index.php?title=अध्याय&oldid=485454" इत्यस्माद् प्रतिप्राप्तम्