यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यारोपः, पुं, (अधि + आ + रह् + णिच्भावे अच् ।) वस्तुन्यवस्तुत्वारोपः । सच्चिदानन्दानन्ताद्वयब्रह्मणि अज्ञानादिसकलजडसमूहस्यारोपणमित्यर्थः । अ- सर्पभूतरज्जौ सर्पारोपवत् । इति वेदान्तसारः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यारोप¦ पु॰ अधि + आ--रुह--णिच्--पान्तादेशः घञ् अत-स्मिन् तद्बुद्धिरारोपः मिथ्याज्ञानम् किञ्चिदधिष्ठानमधिकृत्यतादृशारोपः अध्यारोपः यथा असर्पभूतां रज्जुमधिकृत्य[Page0140-b+ 38] सर्पारोपः तथैव अजगद्रूपे ब्रह्मणि जगद्रूपारोपः। तादृशेमिथ्याज्ञाने।
“स एष वीजाङ्कुरादिवदविद्याकृतः संसारआत्मनि क्रियाकारकफलाध्यारोपलक्षणोऽनादिरनन्त” इतिवृ॰ उप॰ भाष्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यारोप¦ m. (-पः) See the next.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यारोपः [adhyārōpḥ], 1 Raising, elevating &c.

(In Vedānta Phil.) Act of attributing falsely or through mistake; erroneously attributing the properties of one thing to another; considering through mistake a rope (which) is not really a serpent) to be serpent, or considering Brahman (which is not really the material world) to be the material world; असर्पभूतरज्जौ सर्पारोपवत्, अजगद्रूपे ब्रह्मणि जगद्रूपारोपवत्, वस्तुनि अवस्त्वारोपो$ध्यारोपः Vedāntasāra.

Erroneous knowledge.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यारोप/ अध्य्-आरोप m. (in वेदान्तphil. ) wrong attribution , erroneous transferring of a statement from one thing to another.

"https://sa.wiktionary.org/w/index.php?title=अध्यारोप&oldid=485455" इत्यस्माद् प्रतिप्राप्तम्