यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्रुव¦ त्रि॰ न॰ त॰। अनिश्चिते, चञ्चले, अस्थिरे च।
“योध्रुवाणि परित्यज्य अध्रुवाणि निषेवते। ध्रुवाणि तस्यनश्यन्ति अध्रुवं नष्टमेव हि” इति हितो॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्रुव¦ mfn. (-वः-वा-वं) Unstable, unfixed, uncertain, transient, perish- able. E. अ neg. ध्रुव fixed.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्रुव [adhruva], a. Uncertain, doubtful.

Unsteady, moving, not fixed or permanent; स्वाङ्गे$ध्रुवे P.III.4.54; separable (which can be severed or detached without fatal or disastrous effects) (येन विना न जीवनं सो$ध्रुवः Sk.)-वम् An uncertainty; यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च H.1.184. cf. the English phrase 'A bird in the hand is worth two in the bush.'

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्रुव/ अ-ध्रुव mf( आ)n. not fixed , not permanent

अध्रुव/ अ-ध्रुव mf( आ)n. uncertain , doubtful

अध्रुव/ अ-ध्रुव mf( आ)n. separable.

"https://sa.wiktionary.org/w/index.php?title=अध्रुव&oldid=485469" इत्यस्माद् प्रतिप्राप्तम्