यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन् पुं।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

2।1।15।1।4

अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन्¦ पु॰ अत्ति बलम् अद--क्वनिप् धादेशः। पथि,
“अपिलङ्घितमध्वानं बुबुधे न बुधोपमः” इति रघुः। अध्वान-मध्वान्तविकारलङ्घ्य” इति कु॰।
“नैकोऽध्वानं गच्छेदिति विष्णुस॰। आकाशे पु॰ निरुक्तकारः। अधिकदुरारोहणे च। सर्वभक्षकत्वात् काले, हिंस्रेच। अद्यते खण्डशो भक्ष्यते-ऽनेनेति करणे क्वनिप्। अवयवे। प्रा॰ स॰। उपसर्ग-पूर्वादच्समा॰। व्यध्वःदुरध्वः (कुपथः) प्रा॰ ब॰। कदादेशःकदध्वा। अवयवश्च वेदस्य शाखाऽपि यथा
“एवंविशत्यध्व-युक्तमृग्वेदमृषयो विदुः। सहस्राध्वा सामवेदो यजुरेक-शताध्वकमिति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन्¦ m. (-ध्वा)
1. A road.
2. Fixing, placing.
3. Time.
4. Assault.
5. Correcting viscidity, dilution of the phlegm and marrow. E. अत to go constantly, क्वनिप् affix; ध substituted for त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन् [adhvan], m. [अत्ति बलं; अद्-क्वनिप् धादेशः Uṇ.4.115; perhaps from अत् also]

(a) A way, road; passage, orbit (of planets &c.); मुक्ताध्वानं ये लङ्घयेयुर्भवन्तम् Me.54. (b) Distance, space (traversed or to be traversed); पञ्चदशयोजनमात्रमध्वानं जगाम K.119,12; कियत्यध्वनि सा उज्ज- यिनी 27; Dk.13; अपि लङ्धितमध्वानं बुबुधे न बुधोपसः R.1. 47; उल्लङ्घिताध्वा Me.45; कालाध्वनोरत्यन्तसंयोगे &c. (c) Journey, travel, course, march; नैकः प्रपद्येताध्वानम् Ms.4.6 undertake a journey; अध्वसु त्रिषु विसृष्टमैथिलः R.11.57 after three marches; परिक्लान्तः किलाध्वना Ki.11.2 wayworn; अध्वश्रमपरिगतम् Me.17.4; अध्वा वर्णकफस्थौल्यसौकुमा- र्यविनाशनः Suśr.

A recension of the Vedas and the school upholding it (शाखा, अवयव) एकविंशत्यध्वयुक्त- मृय्वेदमृषयो विदुः । सहस्राध्वा सामवेदो यजुरेकशताध्वकम् ॥ अध्वा देवगतिः शाखा इति पर्यायवाचकाः ।

Time (Kāla), time personified, (being the eater of all) दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते Mb.14.8.24.

Air; sky, atmosphere.

Place. प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः Rām.5.1.45.

Means, resource; method.

Attack (अधिकदुरारोह- णम्). अध्वन् is changed to अध्व after prepositions; प्राध्वः, व्यध्वः &c. -Comp. -अतिः [अध्वानमतति, अत्-इ]

a traveller.

an intelligent person. -अधिपः, -ईशः [ष. त.] an officer in charge of the public roads. -अयनम् [अध्वन्ययनम्] journey, travel.

गः one who travels; a traveller, way-farer; Av.13.1.36. सन्तानकतरुच्छाया- सुप्तविद्याधराध्वगम् Ku.6.46 (˚गामिन्).

a camel.

a mule.

the sun; ˚भोग्यः N. of a tree, Spondias Mangifera (आम्रातकवृक्ष) अध्वगैः अयत्नलम्यफलत्वात् भोग्यः (Mar. आंबाडा). (-गा) the Ganges. -गत् m. [अध्वानं गच्छति; गम्-क्विप् P.VI.4.4] a traveller. -गत्यन्तः गन्तव्यः [ष. त.] measure of length applicable to roads; कालभावा- ध्वगन्तव्यः Mbh. Vārt. on P.1.4.51. -जा [अध्वनि जायते; जन्-ड] A plant (स्वर्णुली or स्वर्णपुष्पी).

पतिः the sun (दिवैव पथिकानां गमनात् रात्रौ च गमननिषेधात् सूर्यस्य अध्वपालकत्वम् or अध्वनः आकाशस्य पतिः).

inspector of the road. -रथः [अध्वने हितः पर्याप्तो रथः शाक. त.]

a travelling coach.

[अध्वैव रथो यस्य] a messenger skilled in travelling (पथि प्रज्ञो दूतः). -शल्यः [अध्वनि शल्यमिव आचारतीति क्विप्- अच् Tv.] N. of a tree (अपामार्ग) (अध्वगानां पादवस्त्रादौ शल्यवद्वेधकारकत्वात् तथात्वम्) (Mar. आघाडा).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन् m. a road , way , orbit

अध्वन् m. a journey , course

अध्वन् m. distance

अध्वन् m. time Buddh. and Jain.

अध्वन् m. means , method , resource

अध्वन् m. the zodiac (?) , sky , air L.

अध्वन् m. a place

अध्वन् m. a recension of the वेदs and the school upholding it

अध्वन् m. assault (?)

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन् पु.
1. मार्ग, श.ब्रा. 5.2.1.11; 2. दूरी, आप.श्रौ.सू. 11.5.4; 21.19.17।

"https://sa.wiktionary.org/w/index.php?title=अध्वन्&oldid=485473" इत्यस्माद् प्रतिप्राप्तम्