यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वरः, पुं, (अध्वानं सन्मार्गं राति ददाति अध्वन् + रा + कः उपपदसमासः ।) यज्ञः । वसुभेदः । सावधानः । इति मेदिनी ॥ (“तमध्वरे विश्वजिति क्षितीशं” । इति रघुवंशे ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर पुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

2।7।13।2।3

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर¦ पु॰ अध्वानं सत्पथं राति रा + क। यज्ञे।
“अध्वरे-ष्विष्टिनां पातेति” भट्टिः।
“तमध्वरे विश्वजिति क्षितीश-मिति” रघुः। आकाशे निरुक्तकारः। अष्टवसुमध्ये द्विती-[Page0142-b+ 38] यवसौ च। नध्वरति कुटिला न भवति ध्वृ--अच् न॰ त॰। अकुटिले च। दैव्या होतारा उर्द्धमध्वरं न इति

२७ ,

१८
“इमं यज्ञमवतामध्वरं न” इति यजु॰।

२७ ,

१७ अध्वरं
“अकुटिलं शास्त्रोक्तमिति” वेददीपः। सावधाने त्रि॰नडा॰ फक्। आध्वरायणः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर¦ m. (-रः)
1. A sacrifice.
2. A Vasu, or a kind of demigod.
3. Intent, attentive, careful. E. अ neg. ध्वॄ to bend or make crooked, and अच् affix; or अध्व a road, and र from रा to give; leading to heaven.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर [adhvara], a. [न ध्वरति कुटिलो न भवति ध्वृ-अच्. न. त.; ध्वरतिर्हिंसाकर्मा तत्प्रतिषेधो निपातः अहिंस्रः Nir.]

Not crooked, not broken, uninterrupted; इमं यज्ञमवतामध्वरं नः Yv.27. 17 (अध्वरम् = अकुटिलं शास्त्रोक्तम्).

Intent, attentive.

Durable, sound.

Not injuring; ततो$ध्वरजटः स्थाणु- र्वेदाध्वरपतिः शिवः Mb.12.256.19. -रः [अध्वानं सत्पथं राति ददाति फलत्वेन, रा-क] A sacrifice, a religious ceremony; also a Soma sacrifice; तमध्वरे विश्वजिति R.5.1.

रः रम् Sky or air (आकाश).

The second of the 8 Vasus.-Comp. -कल्पा on optional sacrifice (काम्येष्टि). -काण्डम् [ष. त.] part of the शतपथब्राह्मण which treats of sacrifices. -ग [अध्वरं गच्छति] intended for a sacrifice. -दीक्ष- णीया [ष. त.] consecration connected with an Adhvara; so ˚प्रायश्चित्तिः an expiation &c. -मीमांसा [ष. त.] N. of Jaimini's Pūrvamīmāmṁsā. -श्रीः [ष. त.] glory of the Adhvara. -समिष्टयजुः n. N. of an aggregate of libations connected with a sacrifice. -स्थ a. Engaged in a sacrifice; य उदृचि यज्ञे अध्वरेष्ठाः । Rv.1.77.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर/ अ-ध्वर mfn. ( ध्वृ) , not injuring AV. TS.

अध्वर/ अ-ध्वर m. a sacrifice (especially the सोमsacrifice)

अध्वर/ अ-ध्वर m. N. of a वसु

अध्वर/ अ-ध्वर m. of the chief of a family

अध्वर/ अ-ध्वर n. sky or air L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an यज्ञ; fires in, described. वा. २९. ४१.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर न.
अध्वर्यु एवं प्रतिप्रस्थाता द्वारा रखने के अनन्तर [अर्थात् दो जलते हुए ईंधन के गट्ठरों (जैसे आहवनीय) की अगिन्यों को तत्तत्स्थानों पर वरुण प्रघास पर्व की महावेदि में आगे ले जाना एवं रखना] दी जाने वाली (चार) घृताहुति(यों) का नाम। अध्वर्यु उनको ‘अगिर्न्यज्ञम्’, इत्यादि के साथ अर्पित करता है; प्रतिप्रस्थाता अमन्त्रक (बिना मन्त्रों के), श्रौ.को. (अं) I.ii.68० (बौ.श्रौ.सू. 25.12);

"https://sa.wiktionary.org/w/index.php?title=अध्वर&oldid=485476" इत्यस्माद् प्रतिप्राप्तम्