यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर्यु पुं।

यजुर्वेदकर्मकर्ता

समानार्थक:अध्वर्यु

2।7।17।1।1

अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात्. आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर्युः [adhvaryuḥ], [अध्वरमधीते Nir.; अध्वर-क्यच्-युच् ततो$न्त्याकार- लोपः Tv.]

Any officiating priest, technically distinguished from होतृ, उद्रातृ and ब्रह्मन्. His duty was "to measure the ground, build the altar, prepare sacrificial vessels, to fetch wood and water, to light the fire, to bring the animal and immolate it," and while doing this to repeat the Yajurveda; होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयति Sk. See अच्छावाक also.

The Yajurveda itself. -pl. Adherents of that Veda. -Comp. -काण्डम् N. of a book of mantras or prayers intended for Adhvaryu priest. -कृतुः Sacrificial act performed by the Adhvaryu (Pāṇini II.4.4.) -वेदः Yajurveda.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर्यु m. one who institutes an अध्वरany officiating priest

अध्वर्यु m. a priest of a particular class (as distinguished from the होतृ, the उद्गातृ, and the ब्रह्मन्classes. The अध्वर्युpriests " had to measure the ground , to build the altar , to prepare the sacrificial vessels , to fetch wood and water , to light the fire , to bring the animal and immolate it " ; whilst engaged in these duties , they had to repeat the hymns of the यजुर्-वेद, hence that वेदitself is also called अध्वर्यु)

अध्वर्यु m. pl. ( अध्वर्यवस्)the adherents of the यजुर्-वेद

अध्वर्यु f. ( उस्)the wife of an अध्वर्युpriest Pa1n2. 4-1 , 66 Sch.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the १६ R2tviks for an यज्ञ, issued from the arms of नारायण of परशुराम's sacrifice, was presented with the whole of the west: फलकम्:F1: भा. IX. ११. 2; १६. २१; M. १६७. 7; २६५. २६.फलकम्:/F भृगु was अध्वर्यु at Soma's राजसूय। फलकम्:F2: M. २३. २०.फलकम्:/F

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Adhvaryu.--In one passage of the Rigveda[१] Hillebrandt[२] thinks that the five Adhvaryus who are mentioned do not designate actual priests, but refer to the five planets which move about in the heavens like the Adhvaryu priests on the sacrificial ground. See also Graha.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर्यु पु.
1. ऋत्विज्; (त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः)! विश्वा विद्वान्, ऋ.वे. 1.94.6; 2. यज्ञ में पौरोहित्य करने वाला एवं यजुर्वेद से सम्बद्ध कार्यसम्पादक ऋत्विज्, तै.सं. 2.6.5.4; 3.1.1०.2; मै.सं. 3.8.7; प्रसिद्धमेवाध्वर्युदक्षिणेन प्रपद्यते प्रसिद्धं प्रतिप्रस्थाता उत्तरेण, तै.सं. 6.5.3.3; 3. बहु. यजुर्वेद से सम्बद्ध ऋत्विग्जन (अध्वर्यु, प्रतिप्रस्थातृ, नेष्टृ एवं उन्नेतृ), तै.सं. 5.2.12.4; यदि त्वध्यर्यवः आज्येन समापनुयुस्तथैव होता कुर्यात्, आश्व.श्रौ.सू. 6.14.12; अध्वर्यवः----आजिं जापयेयुः, आश्व.श्रौ.सू. 9.9.8; औदुम्बर्यासन्दि----! तां सर्वेऽध्वर्यवो अग्रेण प्राग्वंशम्----उद्गृह्णन्ति, आप.श्रौ.सू. 1०.2०.7; दिग्भ्यो महाभिषवमभिषुण्वन्ति, आप.श्रौ.सू. 12.12.1; 4. (द्वि.) अध्वर्यु एवं प्रतिप्रस्थातृ अथवा कभी-कभी अगनीध्र भी, मै.सं.-4.6.8; घर्मान् सम्भरतः, ऐ.ब्रा. 4.1(82); उभावध्वर्यू अच्छावाकाय प्रति गृणन्ति, पञ्च.ब्रा. 18.5.14; आप.श्रौ.सू. 18.9.1०, का.श्रौ.सू. 15.8.25; यज्ञीय दक्षिणा; दोनों के लिए शीशे (हिरण्मयौ प्राकाशौ अध्वर्युभ्याम्); अध्वर्यु-भ्यामिति द्वितीयोऽगनीत्, टीका-का.श्रौ.सू. 15.9.8; 5. सामान्यतया यज्ञीय ऋत्विज्, आप.श्रौ.सू. 2०.1०.5 (अन्नहोमान् जुहोति) कोई पुरोहित (कुल.....) वैखा.गृ.सू. 5.1; सोम-याग में पौरोहित्य का कार्य निर्वहण करने वाले ऋत्विज् का नाम, अन्यों के मध्य सर्वप्रथम यजमान द्वारा उसी का वरण होता है। इसकी (इस शब्द की) अनेक व्युत्पत्तियाँ दी गयी हैं। ‘यास्क-अध्वर्युरध्वरं युनक्ति अध्वरस्य नेता, अध्वरं कामयते इति वा अपि वा अधीयाने युरुपबन्धः’ नि.। वह जो अध्वर को योजित करता है, अर्थात अनुष्ठित करता है अथवा जो यज्ञ का नेता है अथवा हिंसा का उन्मूलन (अहिंसा) की कामना करता है- अथवा उसको अधीति में ‘यु’ प्रत्यय के संयोग से निष्पन्न करना चाहिए। अन्य इससे सहमत नहीं हैं। वे इसे ‘क्याच्छदसि परे’, इस सूत्र की सहायता से अध्वर + क्यच् + उ एवं ‘अ’लोपी (अ जिसका लुप्त हो गया है) ‘अध्वर’ शब्द से ‘कव्यध्वरः’ पा. 7.4.39 इस सूत्र से निष्पन्न करते हैं, इत्यादि। तीसरे मन्तव्यानुसार यह शब्द निष्पन्न होने पर ‘मृगव्यादि-गण’ में परिगणित किया गया है। यह-‘अध्वराणि याति इति कुप्रत्ययान्तः’ ‘अ’ का निपातनात् लोप हुआ है। चरणव्यूह इसे इस प्रकार परिभाषित करता है ‘मन्त्र-ब्रह्मणाम् अध्वरकृत् अध्वर्यु 58 अङ्गानां यजुषाम् ऋचाम्; षण्णां यः प्रविभागज्ञः सोऽध्वर्युः’। अध्वर्यव---इन्द्राय सोमं जुहोत, ऋ.वे. 2.14.9ः, मित्रो अगिर्न्भवति यत्समिद्धो मित्रो होता ब्राह्मणो जातवेदाः। मित्रो अध्वर्युरिमूषिरो दमूनाः, ऋ.वे. 3.5.4 अगिर्न्होताध्वर्युष्टे बृहस्पतिः ऋ.वे. 18.4.15; स्तोत्रमुपाकुर्यात्, तै.सं. 3.1.2.4; अध्वर्युर्वा ऋत्विजां प्रथमो युज्यते, तै.सं. 3.1.1०.2; प्रतिगरोऽध्वर्यूणाम्, तै.सं. 3.2.9.6; अध्वर्युराग्रयणं गृहीत्वा यज्ञमारम्य वाचं विसृजते, तै.सं. 6.4.11.3; प्रसिद्धमे- वाध्वर्युर्दक्षिणेन प्रपद्यते प्रसिद्धं प्रतिप्रस्थाता उत्तरेण, तै.सं. 6.5.3.3; प्राचीनं वै धिष्णेभ्योऽध्वर्योर्लोकः, मै.सं. 3.8.1०; एतद्वाध्वर्योः स्वं यदाश्रावयति, मै.सं. 4.5.6; द्विदेवत्यान् हुत्वा क्षिप्रं होतारमभ्याद्रवति, मै.सं. 4.6.1; अन्तराहवनीयं च हविर्धानं च अध्वर्योलोकः, मै.सं. 4.6.5; अौलूखलस्यो- द्वदितोरध्वर्युश्च यजमानश्च वाचं यच्छेताम्, काठ.सं. 32.7; अश्विनावध्वर्यू, ऐ.ब्रा. 4.1 (82); मेध्यौ निहन्याताम्, ऐ.ब्रा. 5.3 (129); शंसाऽमोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चा- क्षरेण---प्रातः सवने, ऐ.ब्रा. 12.1 (317); अन्यान् ऋत्विजः सम्प्रेषयति, ऐ.ब्रा. (632); शम्यां परास्यति --- स---गार्हपत्यः, पञ्च.ब्रा. 25.1०.4; अनाड्वाहमध्वर्यवे, तै.ब्रा. 1.1.6.1०; यजमानं वाचयति तै.ब्रा. 3.7.4.3; अध्वर्य- वित्याहोद्गाता मा स्ममेऽनिवेद्य होत्रे प्रातरनुवाकमुपाकरोति, शां.श्रौ.सू. 1.4.1; सर्वा ह वै देवता --- अध्वर्युर्हविर्गर्- हीष्यन्तमुपतिष्ठते, श.ब्रा. 1.3.2.18; अथाज्यमवेक्षते, श.ब्रा. 1.3.1.26; प्रोक्षणीरध्वर्युरादत्ते, श.ब्रा. 1.3.9.1; अर्ध्वर्युरेव प्राशित्रमवद्यति, श.ब्रा. 2.5.2.4०; शुक्रमेवाध्वर्युरादत्ते, श.ब्रा. 4.2.1.13; [अध्वर्यु एक कार्यनिर्वाहक ऋत्विज् है, जिसके लिए एक चमस नियत किया जाता है; वे संख्या में दश हैंः होता, ब्रह्मा, उद्गाता, मैत्रावरुण, ब्राह्मणाच्छंसी, पोता, नेष्टा, अच्छावाक, आगनीध्र एवं यजमान, बौ.श्रौ.सू. 13.2.11]देखें श्रौ.प.नि. 1.3

  1. iii. 7, 7.
  2. Vedische Mythologie, 3, 423.
"https://sa.wiktionary.org/w/index.php?title=अध्वर्यु&oldid=485481" इत्यस्माद् प्रतिप्राप्तम्