यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनग्निः, पुं, (नास्ति श्रौतः स्मार्त्तो वा अग्निर्यस्य सः ।) श्रौतस्मार्त्तकर्म्महीनः ॥ इति महाभारते दानधर्म्मः ॥ (अनाहिताग्निर्ब्राह्मणः । यथाह मनुः, “अग्नीनात्मनि वैतानान् समारोप्य यथाविधि । अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनग्नि¦ पु॰ नास्ति अग्निः श्रौतः स्मार्त्तो वाऽस्य। श्रोतेनस्मार्त्तेन वा विधिना अनाहिताग्नौ गृहस्थभेदे, सर्व्वथाअग्निशून्ये, प्रव्रजिते च।
“अनग्निरनिकेतश्च मुनिर्मूल-फलाशन” इनि मनुः। न॰ त॰। अग्निभिन्ने पु॰।
“अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचिदिति” स्मृतिः।

७ ब॰। अग्निचयनरहिते यज्ञे च।
“अनग्नावुत्तरवेदिम्,कात्या॰

२६ ,

७ ,

११ ,
“अनग्नौ अग्निरहिते अनग्नि-चित्ये यज्ञे, उत्तरवेदिं प्रतिगच्छतीति” तद्वाख्या।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनग्नि¦ m. (-ग्निः) A Brahman who has not maintained his household fire. E. अन् neg. अग्नि fire.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनग्नि [anagni], [न. त.]

Non-fire, substance other than fire; यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् Nir.

Absence of fire. a.

Not requiring fire, dispensing with fire, without the use of fire; विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निचित् R.8.25; said of a sacrifice also (अग्निचयनरहितो यज्ञः).

Not maintaining the sacred fire; अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः Ms.6.25, 43; irreligious, impious.

Dyspeptic.

unmarried.-Comp. -त्र-त्रा a. Ved. not maintaining the sacred fire, sinful, irreligious अग्ने त्वमस्मद् युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः Rv.1.189.3. -दग्ध a. Not burnt with fire or on the funeral pile, ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते Rv.1.15.14 (श्मशानकर्म न प्राप्ताः); a class of Manes Ms.3.199.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनग्नि/ अन्-अग्नि m. ( अन्-अग्निNir. )non-fire

अनग्नि/ अन्-अग्नि m. substance differing from fire

अनग्नि/ अन्-अग्नि m. absence of fire

अनग्नि/ अन्-अग्नि mfn. requiring no fire or fire-place

अनग्नि/ अन्-अग्नि mfn. not maintaining a sacred fire , irreligious

अनग्नि/ अन्-अग्नि mfn. unmarried

अनग्नि/ अन्-अग्नि mfn. dispensing with fire

अनग्नि/ अन्-अग्नि mfn. " having no fire in the stomach "

अनग्नि/ अन्-अग्नि mfn. dyspeptic.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANAGNI(S) : They are Pitṛs. Pitṛs like Agniṣvāttas, Barhiṣads, Anagnis, Sāgnis were offsprings of Brahmā. Two damsels, Menā and Dhāriṇī were born to them of Svadhā. (Agni Purāṇa, Chapter 20).


_______________________________
*15th word in left half of page 34 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनग्नि&oldid=485503" इत्यस्माद् प्रतिप्राप्तम्