यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनघः, त्रि, (नास्ति अघं पापं यस्य सः ।) अपापः । निर्म्मलः । मनोज्ञः । इति मेदिनी ॥ (यथा शाकुन्तले -- “अखण्डं पुण्यानां फलमिव च तद्रूपमनघं” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनघ¦ त्रि॰ नास्ति अघं पापं दुःखं व्यमनं कालुष्यं वा यस्य। पापशून्ये, दुःखहीने, व्यसनशून्ये, मलशून्ये, स्वच्छे च। विष्णौ पु॰
“अनघो विजयो जेतेति” वि॰ सह॰।
“सआत्माऽपहतपाप्मेत्यादि” श्रुतौ तस्य पापराहित्योक्तेस्तथा-त्वम्। तत्र दुःखशून्ये,
“दयालुमनघस्पृष्टमिति” माघः। दोषरहिते
“अगाधस्यानघा गुणा” इत्यमरः। व्यसनरहिते
“कच्चित् मृगीनामनघा प्रसूतिः? इति” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनघ¦ mfn. (-घः-घा-घं)
1. Clean, clear.
2. Pure, sinless.
3. Handsome, pleasing. E. अन् neg. and अघ fault, faultless.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनघ [anagha], a. [न. ब.]

Sinless, innocent; अवैमि चैनामन- घेति R.14.4.

Free from blame, faultless, handsome; अखण्डं पुण्यानां फलमिव च तद् रूपमनघम् Ś.2.1; यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः Ak.; ˚सर्वगात्री Dk.123.

Without mishap or accident, free from danger, calamity &c.; safe, unhurt; यास्त्वामनघमद्राक्ष्म Dk.18; कच्चिन्मृगीणामनघा प्रसूतिः R.5.7; मृगवधूर्यदा अनघप्रसवा भवति S.4 safely delivered or brought to bed; ˚प्रसूतेः R.14.75.

Without grief or sorrow; दयालुमनघस्पृष्टम् R.1.19.

Free from dirt, impurities &c.; pure, spotless; R. 1.8;13.65; Si 3.31.

Tireless, not exhausted; Bhāg.2.7.32.

घः White mustard.

N. of Viṣṇu; अनघो विजयो जेता; V. Sah.16. also of Śiva and of several other persons, a Gandharva, Sādhya &c. -Comp. -अष्टमी N. of the eighth day (spoken of in the fiftyfifth Adhyāya of Bhaviṣyottara Purā&na)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनघ/ अन्-अघ mf( आ)n. sinless

अनघ/ अन्-अघ mf( आ)n. faultless

अनघ/ अन्-अघ mf( आ)n. uninjured

अनघ/ अन्-अघ mf( आ)n. handsome L.

अनघ/ अन्-अघ m. white mustard L.

अनघ/ अन्-अघ m. N. of शिवand others.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of उपदानवी: The वैभ्राज king of पाञ्चाल: Father of Brahmadatta. M. २१. ११.
(II)--a Mauneya. वा. ६९. 1.
(III)--a son of Trasu. वा. ९९. १३३.
(IV)--a son of ऊर्ज and वसिष्ठ; a sage of XIth epoch of Manu. Vi. I. १०. १३: III. 2. ३१.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anagha : m.: A mythical bird, living in the world of Suparṇas 5. 99. 12, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked by śrīvatsa; his deity Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in left half of page p2_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anagha : m.: A mythical bird, living in the world of Suparṇas 5. 99. 12, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked by śrīvatsa; his deity Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in left half of page p2_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनघ&oldid=485506" इत्यस्माद् प्रतिप्राप्तम्