यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनध्यक्ष¦ न॰ अध्यक्षम् अभावे न॰ त॰। प्रत्यक्षाभावे
“मनो-ऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत्” इति भाषा॰द्रव्यवत्यक्षं प्रति आश्रयमहत्त्वस्य कारणत्वेन मनसश्च
“अयौ-गपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते इत्युक्तेः अणुत्वेनज्ञानादिप्रकारकं अहम्जानामोत्याद्याकारं ज्ञानं प्रत्यक्षं नस्यात् ज्ञानाश्रयत्वेन अभिमतस्य मनसो महत्त्वाभावादितितदाशयः। ब॰। अध्यक्षरहिते त्रि॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनध्यक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Imperceptible, unperceived, absent. See अप्रत्यक्ष।
2. Having no superintendent. E. अन् neg. and अध्यक्ष percep- tible, &c.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनध्यक्ष [anadhyakṣa], a. [न. त.]

Not perceptible or observable, invisible; मनो$पि न तथाज्ञानादनध्यक्षं तदा भवेत् । Bhāṣā P.

Without controller or ruler &c.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनध्यक्ष/ अन्-अध्यक्ष mfn. not perceptible by the senses , not observable

अनध्यक्ष/ अन्-अध्यक्ष mfn. without a superintendent.

"https://sa.wiktionary.org/w/index.php?title=अनध्यक्ष&oldid=485535" इत्यस्माद् प्रतिप्राप्तम्