सम्स्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

अन्वयितुम् अशक्य

[ananvaya]]) - pseudo-example without positive concomitance അനന്വയം

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्वय¦ त्रि नास्ति अन्वयो यत्र ब॰। अन्वयशून्ये। शाब्दबोधे परस्परं संसर्गशून्ये अन्वयश्चान्वयशब्दे वक्ष्यतेअर्थालङ्कारभेदे पु॰। तल्लक्षणं यथा
“उपमानोपमेयत्वेएकस्यैव त्वनन्वय” इति सा॰ द॰।
“राजीवमिव राजीवंजलं जलमिवाजनी” त्यादौ च अनन्वयात् तदलङ्कारत्वंतथा हि उपमानोपमेयभावे सादृश्यज्ञानावाश्यकत्वेनतस्य बोधने नियते तद्भिन्नत्वे सति तद्गतभूयोधर्म्मवत्त्वरूपसादृश्यस्य भेदगर्भिततया स्वप्रतियोगिकभेदस्य स्व-स्मिन्नसम्भवेनापाततोऽनन्वय एव तात्पर्य्येण तु इतरसा-दृश्याभावपरत्वलक्षणयान्वयस्तथा च राजीवं राजीवे-तरासदृशमिति बोधात्तस्योत्कर्षो व्यज्यते। एवं
“राम-रावणयोर्युद्धं रामरावणयोरिवे” त्यत्रापि।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्वयः [ananvayḥ], [न. त.]

Want of connection.

(Rhet.) A figure of speech in which a thing is compared to itself, the object being to show that it is matchless and can have no other उपमान; उपमानोपमेयत्वं यदेकस्यैव वस्तुनः । इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्वय/ अन्-अन्वय m. want of connexion , (in rhetoric) comparison of an object with its own ideal , (as , " a lady-like lady. ")

"https://sa.wiktionary.org/w/index.php?title=अनन्वय&oldid=485593" इत्यस्माद् प्रतिप्राप्तम्