यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्वित¦ mfn. (-तः-ता-तं)
1. Unconnected with, irrelevant.
2. Devoid of, not possessing. E. अन् neg. अन्वित possessed of.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्वित [ananvita], a. [न. त.] Unconnected.

Irregular, desultory; irrelevant, incoherent.

Not attended with, devoid of; as पुत्र˚, भार्या˚ &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्वित/ अन्-अन्वित mfn. unconnected , inconsecutive , desultory , incoherent , irrelevant , irregular

अनन्वित/ अन्-अन्वित mfn. not attended with , destitute of.

"https://sa.wiktionary.org/w/index.php?title=अनन्वित&oldid=485594" इत्यस्माद् प्रतिप्राप्तम्