यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचारः, पुं, (न कुत्सित आचारः नञ्समासः । नञत्र अप्राशस्त्ये अभावार्थे तु आचाराभावः ।) कदाचारः । अशुद्धाचारः । श्रुतिस्मृतिविरुद्ध- कर्म्मकरणं । यथा, -- “सर्व्वदेशेष्वनाचारः पथि ताम्बूलचर्व्वणं” ॥ इति स्मृतिः ॥ तद्विशिष्टे त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचार¦ पु॰ अप्राशस्त्येऽभावे वा न॰ त॰। कदाचारे,आचाराभावे च।
“सर्वदेशेष्वनाचारः पथि ताम्बूल-चर्वणमिति” स्मृतिः।
“अनाचारोद्विविधः विहितस्यानु-ष्ठानाभावः निषिद्धस्याचरणञ्च। तत्र आचारशब्देवक्ष्यमाणा भावाभावरूपाः शास्त्रे कर्त्तव्यतया ये विहि-तास्तेषामननुष्ठानम् अनाचारः। निषिद्धशब्दे वक्ष्य-माणानि वर्ज्जनीयतया शास्त्रे यानि उक्तानि तेषा-मनुष्ठानमप्यनाचारः। तत्रायं विशेषः यत्र देशे पर-भ्पराप्रसिद्धः योऽनाचारः स, अल्पदोषाधायकः यथोक्तंमाधवीये बौधायनेन
“पञ्चधा विप्रतिपत्तिर्दक्षिणतउर्णाविक्रयो, अनुपनीतेन भार्य्यया च सह भोजनम्,पर्य्युषितभोजनम्, मातुलपितृष्वसृदुहितृपरिणयनम्,तथोत्तरतः सीधुपानमुभयतोदद्भिर्व्यवहार” इत्यादिक-मभिधाय
“इतर इतरस्मिन् कुर्वन् दुष्यति देशप्रामाण्या-दिति”।
“इतरोदाक्षिणात्य इतरस्मिन् उत्तरदेशेमातुलसुतादिसम्बन्धं कुर्वन् दुष्यति न स्वदेशे, तथा इतरउदीच्य इतरस्मिन् दक्षिणे देशे सीधुपानादिकं कुर्वन्दुष्यति न स्वदेशे कुतः देशप्रामाण्यात् देशनिबन्धनत्वा-दाचारप्रमाण्यस्येति” माधवः। देवलः
“यस्मिन् देशे गआवारः न्यायदृष्टः सुकल्पितः। स तस्मिन्नेव कर्त्तव्योन तु देशान्तरे स्मृतः इति। यस्मिन् देशे पुरे ग्रामेत्रिविधे नगरेऽपि वा। यो यत्र विहितो धर्म्मस्तं धर्मं नविचालयेदिति”।
“देशानुशिष्टं कुलधर्ममग्र्यं स्वजाति-धर्मं न हि संत्यजेच्चेति” स्मृत्यन्तरं वृहस्पतिरपि
“पर-म्परासिद्धानानाचारान् देशविशेषेष्वाह स्म।
“उदुह्यतेदाक्षिणात्यैर्मातुलस्य सुता द्विजैः। मत्स्यादाश्च नराःपूर्ब्बे व्यभिचाररताः स्त्रियः। उत्तरे मद्यपाश्चैवस्पृश्या नॄणां रजस्वला इति” एवमन्येप्यनाचारा[Page0158-a+ 38] देशभेदे परम्परागताः तत्तत्स्पृतिषूक्ता वेद्याः। ब॰। आचारहीने त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचार¦ mfn. (-रः-रा-रं) Immoral, ill behaved, indecent. m. (-रः) impro- priety, violation of moral or civil rule or institute. E. अन् neg. आचार moral rule.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचार [anācāra], a. Devoid of customary observances or duties, improper in behaviour, unprincipled, regardless of custom, law or propriety &c.; also अनाचारिन् in this sense. -रः, -अनाचरणम् Absence of due observances or customary duties, improper conduct, departure from established usage or principle; अनाचार is of two kinds विहितस्य अननुष्ठानं निषिद्धस्य चानुष्ठानम्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचार/ अन्-आचार m. id.

अनाचार/ अन्-आचार mfn. improper in behaviour

अनाचार/ अन्-आचार m. regardless of custom or propriety or law

अनाचार/ अन्-आचार m. unprincipled

अनाचार/ अन्-आचार m. uncommon , curious Kaus3.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाचार पु.
आचरण न करना, प्रयुक्ति का अभाव ‘अनाचारस्तूष्णिक्षु बार्हतानाम् अनेकाक्षरणनिधानानि चात्र भूयिष्ठानि सामानि’, ला.श्रौ.सू. 1०.1.15; अनाचारो हि षडहे अन्यत्र तृतीयाद् अह्नः सतोबृहतीनाम्, ला.श्रौ.सू. 1०.8.5. अनसूय अनाचार 71

"https://sa.wiktionary.org/w/index.php?title=अनाचार&oldid=485746" इत्यस्माद् प्रतिप्राप्तम्