यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनायासः, पुं, (आ + यस् + घञ् ततो नञ्समासः ।) अक्लेशः । तस्य लक्षणं यथा । वृहस्पतिः ॥ “शरीरं पीड्यते येन सुशुभेनापि कर्म्मणा । अत्यन्तं तन्न कुर्व्वीत अनायासः स उच्यते” ॥ इत्येकादशीतत्त्वं ॥ श्रमव्यतिरेकः । यत्नाभावः । यथा, -- “अनायासेन मरणं विना दैन्येन जीवनं । अनाराधितगोविन्दचरणस्य कथं भवेत्” ॥ इति प्रामाणिकाः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनायास¦ पु॰ आ--यस घञ् अल्पार्थे न॰ त॰। प्रयत्नाभावे,अल्पप्रयासे, अक्लेशे च।
“शरीरं पीड्यते येन शुभेना-प्यशुभेन वा। अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते” अत्रि॰। ब॰। प्रयत्नशून्ये त्रि॰।
“ममाप्येऽकस्मिन्न-नायासे कर्मणि सहायेन भवता भवितव्यमिति” शकु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनायास¦ m. (-सः) Exemption from pain or difficulty, facility, ease.
2. Absence of exertion, idleness, neglect. E. अन् neg. आयास effort.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनायास [anāyāsa], a. Not troublesome or difficult, easy; ममाप्येक- स्मिन् ˚से कर्मणि त्वया सहायेन भवितव्यम् Ś.2.

सः Facility, ease, absence of difficulty or exertion; शरीरं पीड्यते येन शुभेनाप्यशुभेन वा । अत्यन्तं तन्न कुर्वित अनायासः स उच्यते ॥

Idleness, neglect; ˚सेन easily, without difficulty, readily. -Comp. -कृत a. done easily or readily. (-तम्) an infusion prepared without effort or exertion (prepared extemporaneously) अनायासकृतं फाण्टं Ak.2.94. See फाण्ट.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनायास/ अन्-आयास m. absence of exertion , facility , ease , idleness , neglect

अनायास/ अन्-आयास mfn. easy , ready

"https://sa.wiktionary.org/w/index.php?title=अनायास&oldid=485800" इत्यस्माद् प्रतिप्राप्तम्