यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनारम्भः, पुं, (आ + रभ् + भावे घञ्, ततो नञ्- समासः ।) आरम्भाभावः । यथा, -- “न कर्म्मणामनारम्भान्नैष्कर्म्म्यं पुरुषोऽश्नुते” । इति भगवद्गीता ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनारम्भ¦ m. (-म्भः)
1. Defect of commencement, being without a beginning.
2. Non-commencement, not attempting or undertaking. E. अन् neg. आरम्भ beginning.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनारम्भः [anārambhḥ], Non-commencement, not undertaking; विकारं खलु परमार्थतो$ज्ञात्वा ˚म्भः प्रतीकारस्य Ś.3; ˚म्भो हि कार्याणां प्रथमं बुद्धिलक्षणम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनारम्भ/ अन्-आरम्भ m. absence of beginning , non-commencement , not attempting or undertaking

अनारम्भ/ अन्-आरम्भ mfn. having no commencement.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनारम्भ पु.
अननुष्ठान, (जीवत्पतिका द्वारा पिण्डपितृयज्ञका)

"https://sa.wiktionary.org/w/index.php?title=अनारम्भ&oldid=485804" इत्यस्माद् प्रतिप्राप्तम्