यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहारः, पुं, (आ + हृ + भावे घञ् ततो नञ्- समासः ।) भोजनाभावः । यथा, -- “ऋतावनाहारतया भयेनेति” चरकः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहार¦ पु॰ न आहारः अभावार्थे न॰ त॰। भोजनाभावे
“अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति” हितो॰।
“अनाहारेण देहिन” इति पुरा॰। [Page0161-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहार¦ n. (-रं)
1. Abstinence, starvation.
2. Non-production.
3. Non- seizure. E. अन् neg. आहार food, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहार [anāhāra], a. Abstaining from food, fasting.

रः Abstinence from food, fasting; अनाहारेणात्मानं व्यापाद- यिष्यामि H.1.

Non-production.

Non-seizure.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनाहार/ अन्-आहार m. not taking food , abstinence , non-seizure

अनाहार/ अन्-आहार m. non-production

अनाहार/ अन्-आहार mfn. one who abstains from food.

"https://sa.wiktionary.org/w/index.php?title=अनाहार&oldid=485852" इत्यस्माद् प्रतिप्राप्तम्