यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियमः, पुं, (न नियमः, नञ्समासः ।) नियमा- भावः । अनिश्चयः । अनिर्द्धारः । यथा, -- “गुरुषष्ठञ्च पादानां शेषेष्वनियमो मतः” । इति छन्दोमञ्जरी ॥ तद्विशिष्टे त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियम¦ पु॰ न नियमः अभावार्थे न॰ त॰। नियमाभावे।
“पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः। षष्ठे पादेगुरु ज्ञेयं शेषेष्वनियमोमत” इति छन्दो॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियम¦ m. (-मः)
1. Uncertainty, doubt.
2. Absence of moral or religious obligation.
3. Indecorous or improper conduct. mfn. (-यः-या-यं) Undetermined, undefined, unprovided for, by any rule or law. E. अ neg. नियम fixed observance.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियमः [aniyamḥ], 1 Absence of rule, control, regulation or fixed order; no settled rule or direction; प्रामाण्यबुद्धिर्बेदेषु साधनानामनेकता । उपास्यानामनियम एतद्धर्मस्य लक्षणम् ॥ Lok. Tilak. पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठे पादे गुरु ज्ञेयं शेषे- ष्वनियमो मतः ॥ Ch. M.

Irregularity, uncertainty. indefiniteness, vagueness, doubt.

Improper conduct, अनियमित a. Irregular.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियम/ अ-नियम m. absence of control or rule or fixed order or obligation , unsettledness

अनियम/ अ-नियम m. indecorous or improper conduct

अनियम/ अ-नियम m. uncertainty , doubt

अनियम/ अ-नियम mfn. having no rule , irregular.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनियम पु.
किसी विशिष्ट कर्तव्य (नियम) का अभाव (टीका यथेष्टं प्रचरन्ति), आश्व.श्रौ.सू. 1.11.14।

"https://sa.wiktionary.org/w/index.php?title=अनियम&oldid=485909" इत्यस्माद् प्रतिप्राप्तम्