यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिर्वचनीय¦ पु॰ निर्वचनं निरुक्तिः लक्षणादिना ज्ञापनम्। एबंरूपतया निर्वक्तुमशक्ये परमात्मनि। सत्त्वासत्त्वाभ्या-मेकतररूपेण निर्वक्तुमशक्ये वेदान्तिमते जगति, अज्ञाने चन॰।
“अज्ञानञ्च सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मजंज्ञानविरोधि भावरूपं यत्किञ्चिदिति” वे॰ सा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिर्वचनीय¦ mfn. (-यः-या-यं) Not to be mentioned or described, indescrib- able. E. अ neg. निर्वचनीय describable.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिर्वचनीय [anirvacanīya], a.

Unutterable, indescribable, undefinable, epithet of the Supreme Being.

Improper to be mentioned. -यम् (In Vedānta)

Māyā or illusion, ignorance.

The world. -Comp. -सर्वस्वम् N. of a work by Śrīharṣa, also called खण्डनखण्डखाद्य; तत्र सर्वेषां पदार्थानाम् इदंतया निर्वक्तुमशक्यता दर्शिता.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिर्वचनीय/ अ-निर्वचनीय mfn. unutterable , indescribable

अनिर्वचनीय/ अ-निर्वचनीय mfn. not to be mentioned.

"https://sa.wiktionary.org/w/index.php?title=अनिर्वचनीय&oldid=485932" इत्यस्माद् प्रतिप्राप्तम्