यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीकः, पुं, क्ली, (नास्ति नीः स्वर्गप्रापको यस्मात् । कप्, अर्द्धर्च्चादित्बात् पुंस्त्वं क्लीवत्वञ्च ।) युद्धं, सैन्यं । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीक पुं-नपुं।

सेना

समानार्थक:बल,ध्वजिनी,वाहिनी,सेना,पृतना,अनीकिनी,चमू,वरूथिनी,बल,सैन्य,चक्र,अनीक

2।8।78।2।5

ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः। वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्.।

अवयव : हस्तिः,यूथमुख्यहस्तिः,हस्तिवृन्दम्,निर्बलहस्त्यश्वसमूहः,अश्वः,अश्वसमूहः,रथः,रथसमूहः,वाहनम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,अश्वारोहः,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,धृतकवचगणः,पदातिसमूहः,आयुधजीविः,धनुर्धरः,बाणधारिः,शक्त्यायुधधारिः,यष्टिहेतिकः,पर्श्वधहेतिकः,खड्गधारिः,प्रासायुधिः,कुन्तायुधिः,फलकधारकः,ध्वजधारिः,सैन्यपृष्टानीकः,चमूजघनः

स्वामी : सैन्याधिपतिः

सम्बन्धि2 : सैन्यवासस्थानम्,सैन्यरक्षणप्रहरिकादिः,सेनायां_समवेतः

वृत्तिवान् : सेनारक्षकः,सैन्याधिपतिः

 : हस्त्यश्वरथपादातसेना, पदातिः, पदातिसमूहः, सैन्यव्यूहः, व्यूहपृष्टभागः, सैन्यपृष्टानीकः, पत्तिसेना, सेनामुखनामकसेना, गुल्मसेना, गणसेना, वाहिनीसेना, पृतनासेना, चमूसेना, अनीकिनीसेना, अक्षौहिणीसेना, प्रस्थितसैन्यः, अतिसङ्कुलसैन्याः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अनीक पुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।104।2।2

मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्. अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीक¦ पु॰ न॰ अनित्यनेन अन--ईकन् अर्द्धर्चादि। सैत्ये, तस्यहि जीवनरक्षकत्वम्। न नीयते अपसार्य्यतेऽस्मात्। नी--क्विप् ब॰ कप् ह्रस्वाभावः। युद्धे, ततोहि प्रायोमरणा-न्नपुनरावृत्तिः।
“रथेषुवोऽनीकेष्वधिश्रिय” इति ऋ॰

८ ,

२० ,

१२ अनीकेषु सेनामुखेष्विति भा॰।
“दृष्ट्वा तु पाण्डवानीकंव्यूढं दुर्य्योधनस्तदेति” गीता मुखे, तस्य प्राणवायुनिःसा-रणद्वारत्वात् तथात्वम्
“अग्नेरनीकमपआविवेशापामिति” यजु॰

८ ,

२४ ,
“अनीकं मुखमिति” वेददीपः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीक¦ mn. (-कः-कं)
1. An army forces.
2. War, combat. E. अन् to live, and ईकन् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीकः [anīkḥ] कम [kama], कम [अनिति जीवत्यनेन; अन्-ईकन् Uṇ.4.16-17]

Army, forces; troop, host; दृष्ट्वा तु पाण्डवानीकम् Bg.1.2. महारथानां प्रतिदन्त्यनीकम् Ki.16.14. पदातींश्च महीपालः पुरो$- नीकस्य योजयेत् H.3.73.

A collection, group, mass; नवाम्बुदानीकमुहूर्तलाञ्छने R.3.53.

Battle, fight, combat.

A row, line, marching column.

Front, head; chief; रथेषु नो$नीकेष्वधिश्रियः Rv.8.2.12. (सेनामुखेषु); अग्निर्वै देवानामनीकम् Śat. Br.; अग्निमनीकं कृत्वा. cf. अनीकस्तु रेण सैन्ये सन्देहे$पि च कथ्यते Nm.

Face, countenance, ibid (मुखम्) (तस्य प्राणवायुनिस्सारणात् तथात्वम्); splendour; brilliance; form (तेजस्); स्वनीक Rv.7.1.23,3.6 (mostly Ved. in these two senses)

Edge, point.

Comp. स्थः a warrior, combatant.

a sentinel., (armed) watch. अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः Rām.6.32.34.

an elephantdriver, or its trainer (द्राविडी 'अने' = हत्ती); अनीकस्थप्रमाणैः प्रशस्तव्यञ्जनाचारान् हस्तिनो गृह्णीयुः Kau. A.2.2.

a wardrum or trumpet.

a signal, mark; sign. -स्थानम् a military station; Kau. A.1.16.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनीक mn. ( अन्) , face

अनीक mn. appearance , splendour , edge , point

अनीक mn. front , row , array , march

अनीक mn. army , forces

अनीक mn. war , combat.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of first सावर्ण Manu Br. IV. 1. ६५.

"https://sa.wiktionary.org/w/index.php?title=अनीक&oldid=485986" इत्यस्माद् प्रतिप्राप्तम्