यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकरणम्, क्ली, (अनु + कृ + ल्युट् ।) अनुकारः । सदृशीकरणं । व्याकरणमते तत् द्विविधं । यत्रार्थ- रहितकेवलशब्दस्य सदृशकरणं तत् शब्दानु- करणं १ । यत्रार्थविशिष्टस्य सदृशकरणं तदर्थानु- करणं २ । इति गोयीचन्द्रदीकोपरि विद्यालङ्कार- टीप्पनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकरण¦ न॰ सावृश्ये अनु + कृ--ल्युट्। सदृशक्रियादिकरणे। तच्च गुणक्रियावयवादिभिः सदृशीकरणम्। अनुक्रियतेऽ-नेनेति करणे ल्युट्। सदृशीकरणसाधने। यथा पटत्सां-[Page0170-b+ 38] प्रभृतिशब्दाः अव्यक्तशब्दानुकरणानि।
“अव्यक्तस्यानुकरणस्यात इतौ” इति पा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकरण¦ n. (-णं)
1. Imitation, making or doing any thing like or in imita- tion of another, following an example.
2. Resemblance, similarity. E. अनु, and करण making.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकरणम् [anukaraṇam] कृतिः [kṛtiḥ], कृतिः f.

Imitation; त्वदीयसुचरितैकदेशस्यानु- करणं किलैतत् Mu.7.

Copy, resemblance, similarity; शब्दानुकरणम् onamatopoeia; अव्यक्तानुकरणस्यात इतौ P.VI. 1.98; V.4.57; I.4.62; धूमोद्गारानुकृतिनिपुणाः Me.71.

Compliance; ओमित्येतदनुकृति ह स्म वै Taitt. Up.8.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकरण/ अनु-करण n. the act of imitation or of following an example

अनुकरण/ अनु-करण n. resemblance , similarity.

"https://sa.wiktionary.org/w/index.php?title=अनुकरण&oldid=486012" इत्यस्माद् प्रतिप्राप्तम्