यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकूलता, स्त्री, (अनुकूलस्य भावः, अनुकूल + भावे तल् स्त्रियां टाप् ।) आनुकूल्यं । तत्पर्य्यायः । दाक्षिण्यं २ । इति हेमचन्द्रः ॥ (अनुग्रहः । दया । प्रसादः । “सुहृदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलतां” । इति उत्तरचरिते ।)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकूलता¦ f. (-ता) Concord, good will, consent. E. अनुकूल, and ता affix; also with त्व, अनुकूलत्वं।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकूलता [anukūlatā] त्वम् [tvam], त्वम् 1 Favour, conformity, kindness, good will; पवनस्यानुकूलत्वात् R.1.42 the wind being favourable.

Prosperity.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकूलता/ अनु-कूल--ता f. concord , good-will , favour , conformity , consent

अनुकूलता/ अनु-कूल--ता f. prosperity.

"https://sa.wiktionary.org/w/index.php?title=अनुकूलता&oldid=486023" इत्यस्माद् प्रतिप्राप्तम्