यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रमः, पुं, (क्रममनुगतः, प्रादिसमासः ।) यथा- क्रमं । तत्पर्य्यायः । आनुपूर्ब्बी २ परिपाटी ३ आवृत् ४ पर्य्यायः ५ । इत्यमरः ॥ प्रतिसंक्रमणं । अनुक्रमणिका । यथा, -- “द्वादशे तु पुराणोक्तसर्व्वार्थानुक्रमः कृतः । प्रथमस्कन्धमारभ्य प्राधान्येन समासतः” ॥ इति श्रीभागवते १२ स्कन्धे १२ अध्यायटीकायां श्रीधरस्वामी ॥ (“कनिंष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्” इति याज्ञवल्क्यः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम पुं।

क्रमः

समानार्थक:आनुपूर्वी,आवृत्त,परिपाटी,अनुक्रम,पर्याय

2।7।36।5।4

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम¦ त्रि॰ अनुगतः क्रमम् अत्या॰ स॰। अनुगतक्रमेक्रमानुल्लङ्घिते, अनुक्रमश्च यस्योत्तरं यस्य पाठः करणं[Page0171-b+ 38] वा उचितं तदनतिक्रमेण तस्यानुष्ठानरूपा परपाटी।
“प्रचक्रमे वक्तुमनुक्रमज्ञा” इति रघुः। क्रमश्च स्थानंतत्स्वरूपादि क्रमशब्दे वक्ष्यते। क्रममनतिक्रम्य यथार्थेअव्ययी॰। क्रमानतिक्रमे अव्य॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम¦ m. (-मः) Order, method. E. अनु methodically, and क्रम to go, with घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम [anukrama], a. [अनुगतः क्रमम्] In due order.

मः Succession, order, sequence, arrangement, method, due order; प्रचक्रमे वक्तुमनुक्रमज्ञा R.6.7; श्वश्रूजनं सर्वमनुक्रमेण 14. 6; गृहीतानुक्रमाद्दाप्यो Y.2.41.

A table of contents, index, such as that of the Vedic Saṁhitās.

Routine order, daily practice; मानेन रक्ष्यते धान्यमश्वान् रक्षत्यनुक्रमः Mb.5.34.4. (अनुक्रमः व्यायामशिक्षादिः इति भाष्यकारः).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुक्रम/ अनु-क्रम m. succession , arrangement , order , method

अनुक्रम/ अनु-क्रम m. an index showing the successive contents of a book

"https://sa.wiktionary.org/w/index.php?title=अनुक्रम&oldid=486032" इत्यस्माद् प्रतिप्राप्तम्