यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञा, स्त्री, (अनु + ज्ञा + भावे अङ् ।) आज्ञा । अनुमतिः । यथा, “नाग्न्योर्न ब्राह्मणयोर्न गुरु- शिष्ययोरन्तरा व्यपेयात् अनुज्ञया तु व्यपेयात्” । इति तिथ्यादितत्त्वं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञा¦ स्त्री अनु + ज्ञा--अङ्। स्वयंप्रवृत्तस्यान्यस्य प्रवृत्त्य-विघातकरणेन प्रवर्त्तनारूपायामनुमतौ।
“गुरोरनुज्ञामधि-गम्य मातः” ! इति रघुः।
“तद्वा एतदनुज्ञाक्षरं यद्धि-किञ्चनानुजानात्योमित्येव तदाहेति” श्रुतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञा¦ f. (-ज्ञा)
1. An order or command.
2. Assent. E. अनु according to, ज्ञा to know, and क्विप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञा [anujñā], 9 U.

To permit, allow (a person or thing); assent or consent to, approve; authorise, sanction; तदनुजानीहि मां गमनाय U. 3. so let me go; सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् Ś.4.9 permitted to go; ततो$नुजज्ञे गमनं सुतस्य Bk.1.23; M.1.19; तन्मया प्रीतिमता$नुज्ञातम् Ś.5 approved, agreed to.

To betroth, affiance; मां जातमात्रां धनमित्रनाम्ने$न्वजानाद्भार्यां मे पिता Dk.5.

to excuse, forgive; अनुप्रवेशे यद्वीर कृतवास्त्वं ममाप्रियम् । सर्वं तदनुजानामि Mb.

To repent, be sorry for.

To request, entreat, beg; त्वां साहमनुजानामि न गन्तव्यमितो वनम् Rām.

To treat or behave kindly, favour; ते मां वीर्येण यशसा ... अस्त्रैश्चाप्यन्वजानत Mb.

To dismiss, bid farewell (usually in caus.). -Caus. (-ज्ञापयति)

To ask or beg for, request.

To ask permission, ask for leave; take leave of, bid adieu to; सो$पि तत् श्रुत्वा ... वानरमनुज्ञाप्य स्वाश्रयं गतः Pt.4; तं चक्रधरमनुज्ञाप्य स्वगृहं गतः 5; अतिथिं चाननुज्ञाप्य Ms.4.122;9.82; स मातरमनुज्ञाप्य तपस्येव मनो दधे । जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् Mb.

अनुज्ञा [anujñā] ज्ञानम् [jñānam], ज्ञानम् [ज्ञा-अङ्-ल्युट् वा]

Permission, consent, sanction; गुरोरनुज्ञामधिगम्य मातः (v. l. ऋषेरनुज्ञाम्) R.2. 66.

Permission or leave to depart.

Excusing, forgiving, allowance made for faults.

An order, command. -Comp. -एषणा, -प्रार्थना requesting permission, taking leave.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुज्ञा/ अनु- to permit , grant , allow , consent; to excuse , forgive; to authorize; to allow one to depart , dismiss , bid farewell to; to entreat; to behave kindly:Caus. -ज्ञापयति, to request , ask permission , ask for leave to depart , to take leave: Desid. -जिज्ञासतिor -ते, to wish to allow or permit Pa1n2. 1-3 , 58.

अनुज्ञा/ अनु-ज्ञा f. assent , assenting , permission

अनुज्ञा/ अनु-ज्ञा f. leave to depart

अनुज्ञा/ अनु-ज्ञा f. allowance made for faults

अनुज्ञा/ अनु-ज्ञा f. an order or command.

"https://sa.wiktionary.org/w/index.php?title=अनुज्ञा&oldid=486079" इत्यस्माद् प्रतिप्राप्तम्