यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदारः, त्रि, (न उदार इति नञ्समासः नास्ति उदारो यस्मात् इति वा ।) अतिशयदाता । अदाता । अतिमहान् । अमहान् । अनुगत- दारः । यथा, “यस्मिन् प्रसीदसि पुनः स भव- त्युदारोऽनुदारश्च” । इति मम्मटभट्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदार¦ न॰ न उदारः। अतिदातृभिन्ने, अमहति च। नास्ति उदारो यस्मात्

५ ब॰। अतिमात्र दातरि, अतिमहति च। अनुगतो दारान् अत्या॰ स॰। दारानुगते।
“यस्मिन् प्रसीदसि पुनः स भवत्युदारोऽनुदारश्चेति का॰प्र॰। उदारत्वानुदारत्वयोरापाततो विरोधः। उदारत्वा-नुगतदारत्वाभ्यां तत्परिहारः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदार¦ mfn. (-रः-रा-रं)
1. Liberal, munificent.
2. Niggardly, mean.
3. Adhered to or followed by a wife. E. अन् neg. उदार liberal, or अनु, and दार wife.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदार [anudāra], a.

Not liberal, niggardly; not high or noble.

Having none more liberal, very liberal, or great.

अनुदार [anudāra], a. (अनुगतो दारान्)

Adhering to or followed by a wife; यस्मिन्प्रसीदसि पुनः स भवत्युदारो$नुदारश्च K. P.4. (used in sense 1 also).

Having a suitable or worthy wife (अनुरूपाः दाराः यस्य)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदार/ अन्-उदार mfn. niggardly , mean.

अनुदार/ अनु-दार mfn. adhered to or followed by a wife.

"https://sa.wiktionary.org/w/index.php?title=अनुदार&oldid=486109" इत्यस्माद् प्रतिप्राप्तम्