यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनयः, पुं, (अनु + नी + भावे अच् ।) विनयः । (“कथं नु शक्योऽनुनयोमहर्षे- र्विश्राणनाच्चान्यपयस्विनीनाम्” । इति रघुवंशे ।) तत्पर्य्यायः । प्रणिपातः २ प्र- णतिः ३ । इति हेमचन्द्रः ॥ (सदाचारः । क्रोधो- पनयः । “एवं रामवचः श्रुत्वा लक्ष्मणानुनयं तथा” । इति रामायणं ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनय¦ पु॰ अनु + नी + अच्। विनये, प्रणिपाते, प्रार्थने,सान्त्वने च।
“कथं नु? शक्योऽनुनयोमहर्षेर्विश्राणना-दन्यपयस्विनीनामिति” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनय¦ m. (-यः)
1. Salutation, courtesy, civility, shewing respect or adoration to a guest or a deity.
2. Regulation of conduct, discipline, tuition. E. अनु and नय, from णीञ् to guide or lead, and अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनय [anunaya] नायिका [nāyikā], नायिका See under अनुनी.

अनुनय [anunaya], a. [नी-अच्] Kind, conciliatory, pacifying (as words). तुल्यदुःखो$ब्रवीद्भ्राता लक्ष्मणो$नुनयं वचः Rām.4.27.33.

यः Conciliation, propitiation, pacification (of anger), friendly persuasion; कथं नु शक्यो$नुनयो महर्षेर्विश्राणना- च्चान्यपयस्विनीनाम् R.2.54; कथं वा तेषामनुनयः कृतः H.4; प्रकृति- वक्रः स कस्यानुनयं प्रितगृह्णाति Ś.4.

Courtesy, civility, courteous or polite behaviour, modesty, modest or respectful deportment, conciliatory act (such as salutation); showing respect (to a guest, deity &c.); विविधैरनुतप्यन्ते दयितानुनयैर्मनस्विन्यः V.3.5; दयितजनः˚ 2. 22; वाक्यैः स्निग्धैरनुनयो भवेदर्थस्य साधनम् S. D.458.

An humble supplication or entreaty, a request in general; भद्र प्रियं नः कींतु त्वदभिप्रायापरिज्ञानान्तरितो$यमस्मदनुनयः Mu.2; R.6.2; निषेधवाक्यालङ्कारजिज्ञासानुनये खलु Ak; ˚आम- न्त्रणम् conciliatory address.

Discipline, training, regulation of conduct. -यम् adv. Fitly, suitably.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनय/ अनु-नय etc. See. अनु-नी.

अनुनय/ अनु-नय m. conciliation , salutation , courtesy , civility , showing respect or adoration to a guest or a deity

अनुनय/ अनु-नय m. humble entreaty or supplication , reverential deportment

अनुनय/ अनु-नय m. regulation of conduct , discipline , tuition

अनुनय/ अनु-नय mfn. conciliatory , kind

"https://sa.wiktionary.org/w/index.php?title=अनुनय&oldid=486130" इत्यस्माद् प्रतिप्राप्तम्