यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपमः, त्रि, (नास्ति उपमा सादृश्यं यस्य सः ।) उपमाशून्यः । उत्तमः । इति मेदिनी ॥ (सर्व्वोत्- कृष्टः । सादृश्यरहितः । “बलं प्रमाणं शक्तिश्च परैरनुपमं मम” । इति रामायणे ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपम¦ त्रि॰ नास्ति उपमा यस्य। अतुल्ये अन्यसादृश्यरहितेअत्युत्कृष्टे।
“बलं प्रमाणं शक्तिश्च परैरनुपमं ममेति रा॰। कुमुददिग्गजयोषिति स्त्रीत्यमरः। सुप्रतीकदिग्गजस्त्रियांस्त्रीति मेदिनिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपम¦ mfn. (-मः-मा-मं) Excellent, best. f. (-मा) The female elephant of the south-east, or of the north-east. E. अन् neg. and उपमा resem- blance; above comparison.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपम [anupama], a. [न. ब.] Incomparable, matchless, peerless, best, most excellent. -मतिः N. of a contemporary of Śākya muni. -मा The female elephant of the southwest (mate of कुमुद).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपम/ अन्-उपम mf( आ)n. incomparable , matchless

अनुपम/ अन्-उपम mf( आ)n. excellent , best

"https://sa.wiktionary.org/w/index.php?title=अनुपम&oldid=486162" इत्यस्माद् प्रतिप्राप्तम्