यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्राप्त¦ mfn. (-प्तः-प्ता-प्तं) Obtained, attained, arrived at. E. अनु, and प्राप्त obtained.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्राप्त [anuprāpta], p. p. Reached, got, obtained.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्राप्त/ अनु-प्रा mfn. arrived , returned

अनुप्राप्त/ अनु-प्रा mfn. obtained

अनुप्राप्त/ अनु-प्रा mfn. having reached , having got.

"https://sa.wiktionary.org/w/index.php?title=अनुप्राप्त&oldid=199914" इत्यस्माद् प्रतिप्राप्तम्