यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रासः, पुं, (रसाद्यनुगतत्वेन प्रकर्षेण वर्णानामासः न्यासः, अनु + प्र + अस् + घञ् ।) तुल्यवर्ण- विन्यासः । यथा, -- “वर्णसाम्यमनुप्रासः” इति काव्यप्रकाशः ॥ “वर्णावृत्तिरनुप्रासः पदे पादे विधीयते” । इति काव्यचन्द्रिका । अस्य विवरणं अलङ्कार- शब्दे द्रष्टव्यम् ॥ (“वर्णसाम्यरूपः शब्दालङ्कार- विशेषः, अत्र वर्णानामेव सादृश्यं ज्ञेयं, स्वर- मात्रेऽपि सादृश्यं वैचित्र्याभावात् न गणितं । स तु पञ्चविधः, छेकानुप्रासो वृत्त्यनुप्रासः श्रुत्यनु- प्रासोऽन्त्यानुप्रासो लाटानुप्रासश्चेति । अनुप्रासः शब्दसाम्यं वैषग्येऽपि स्वरस्य यत्” । इति सा- हित्यदर्पणे ।)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रास¦ m. (-सः) Alilteration, repetition of similar letters, syllables and words. E. अनु and प्र before अस् to be, affix घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रासः [anuprāsḥ], [अनुगतः रसाद्यनुगुणं प्रकृष्टमासं वर्णन्यासं समवर्ण- रचनां समवर्णोच्चारणं वा] Alliteration, repetition of similar letters, syllables or sounds; वर्णसाम्यमनुप्रासः K. P.9; (स्वरवैसादृश्ये$पि व्यञ्जनसदृशत्वं वर्णसाम्यं ससाद्यानुगतः प्रकृष्टो न्यासः; अनुप्रासः शब्दसाम्यं वैषम्ये$पि स्वरस्य यत् S. D.633.) अनुप्रास is of 5 kinds; (a) छेक˚ or single alliteration; बकुलगन्धा- नन्धीकुर्वन्, कावेरीवारिपावनः पवनः, मूर्ध्नामुद्वृत्तकृत्ताविरलगरल &c. K. P.7. (b) वृत्ति˚ or harmonious. उदा°ree उन्मीलन्मधुगन्ध- लुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्ला- सैरमी वासराः ॥ (c) श्रुति˚ or melodious. उदा˚ दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ॥ (d) अन्त्य˚ or final; as मन्दं हसन्तः पुलकं वहन्तः. (e) लाट˚; स्मेरराजीवनयने नयने किं निमीलिते । पश्य निर्जीतकन्दर्पे कन्दर्पवशगं प्रियम् ॥ For definitions and examples see S. D. 633-38 and K. P.9th Ullāsa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रास/ अनु-प्रा m. alliteration , repetition of similar letters , syllables , and words Kpr. etc.

"https://sa.wiktionary.org/w/index.php?title=अनुप्रास&oldid=486210" इत्यस्माद् प्रतिप्राप्तम्