यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमतिः, स्त्री, (अनु + मन् + भावे क्त्विन् । कला- हीनत्वेऽपि पूर्णिमाविहितयागादिकरणाय अनु- ज्ञायतेऽस्यां अनु + मन् + अधिकरणे क्तिन् ।) सम्मतिः । अनुज्ञा । न्यूनेन्दुकला पूर्णिमा । चतु- र्द्दशीयुक्ता पूर्णिमा । इति मेदिनी ॥ (“कुह्वै चैवानुमत्यै च प्रजापतय एव च । सहद्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः” ॥ इति मनुः ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमति स्त्री।

एककलाहीनचन्द्रयुक्ता_पूर्णिमा

समानार्थक:कलाहीन,अनुमति

1।4।8।1।2

कलाहीने सानुमतिः पूर्णे राका निशाकरे। अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमति¦ स्त्री अनु + मन--क्तिन्। अनुज्ञायाम्।
“अनुमत्याव्यपेयादिति” स्मृतिः। अनुमन्यते कलाहीनत्वेऽपिपृर्णिमाविहितयागादिकरणायानुज्ञायते ऽस्याम् अधिकरणेक्तिन्। कलाहोनचन्द्रवत्यां शुक्लचतुर्दशीयुतपूर्ण्णिमातिथौ। अनुमतो राकेति देवपत्न्याविति नैरुक्ताः पौर्णमास्यावितियाज्ञिका या पूर्व्वा पौर्णमासी सानुमतिर्योत्तरा सा राकेतिविज्ञायते॥ अनुमतिरनुमननात्।
“अनुमतिराकासिनी-बालीवु हूभ्यश्चरव” इति का॰

१८ ,

६ ,

२१ , कुह्वै
“चैवानुमत्यैच प्रजापतय एव चेति” मनुः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमतिः [anumatiḥ], f.

Permission, consent, approval, assent.

The 15th day of the moon's age on which she rises one digit less than full, when the gods and manes receive oblations with favour; personified as a goddess or worshipped in the Rājasūya sacrifice (कलाहीन- चन्द्रवती शुक्लचतुर्दशीयुतपूर्णिमातिथिः); अनुमत्यै हविरष्टाकपालं पुरोडाशं निर्वपति Śat. Br.; Ms.3.86-87. -Comp. -प्रत्रम् a deed expressing assent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमति/ अनु-मति f. assent , permission , approbation

अनुमति/ अनु-मति f. personified as a goddess RV. AV. etc.

अनुमति/ अनु-मति f. the fifteenth day of the moon's age (on which it rises one digit less than full , when the gods or manes receive oblations with favour)

अनुमति/ अनु-मति f. also personified as a goddess VP. , oblation made to this goddess.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of श्रद्धा and अङ्गीरस्. फलकम्:F1:  भा. IV. 1. ३४.फलकम्:/F Wife of धाता and mother of पूर्णिमा. फलकम्:F2:  Ib. VI. १८. 3.फलकम्:/F
(II)--a R. in शाल्मलिद्वीप. भा. V. २०. १०. [page१-059+ ३०]
(III)--a शक्ति devi1 on the षोडशपत्राब्ज। Br. IV. ३२. १२.
(IV)--a time in the evening of प्रतिपद com- prising two लवस्। फलकम्:F1:  M. १३३. ३६; १४१. ३३, ४० and ५१; वा. ५६. ३५, ५५.फलकम्:/F The day when one digit of the moon is deficient, fit for making gifts. फलकम्:F2:  Vi. II. 8. ८०.फलकम्:/F
(V)--one of the भार्गव-gotraka1ras. M. १९५. २८.
(VI)--a daughter of स्मृति and अङ्गिरस्; फलकम्:F1:  वा. २८. १५; Vi. I. १०. 7.फलकम्:/F the name of the first पूर्णिमा। फलकम्:F2:  वा. ५०. २०१; Br. II. ११. १८.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anumati : f.: Name of the first Paurṇamāsī day (when the Paurṇamāsī extends to two days; see Ait. Br. 32. 9 and Nirukta 11. 29).

She, personified, arrived at the river Sarasvatī to be present at the investiture of Kumāra as the general of the gods 9. 44. 12, 16; she served as one of the reins (yoktrāṇi) of the horses of Śiva's chariot when it was made ready for his fight with the Tripuras 8. 24. 74.


_______________________________
*1st word in left half of page p230_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anumati : f.: Name of the first Paurṇamāsī day (when the Paurṇamāsī extends to two days; see Ait. Br. 32. 9 and Nirukta 11. 29).

She, personified, arrived at the river Sarasvatī to be present at the investiture of Kumāra as the general of the gods 9. 44. 12, 16; she served as one of the reins (yoktrāṇi) of the horses of Śiva's chariot when it was made ready for his fight with the Tripuras 8. 24. 74.


_______________________________
*1st word in left half of page p230_mci (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमति स्त्री.
द्रवीभूत घृत की आहुति वाली देवता (देवी) का नाम, शां.श्रौ.सू. 4.2०.6।

"https://sa.wiktionary.org/w/index.php?title=अनुमति&oldid=486233" इत्यस्माद् प्रतिप्राप्तम्