यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमन्तृ¦ त्रि॰ अनु + मन--तृच्। स्वयमुदासीने कार्य्यादौप्रवृत्तस्यान्यस्यीत्साहवर्द्धनार्थमनुज्ञाकर्त्तरि।
“अनुमन्ताविशसिता नियन्ता क्रयविक्रयीति” मनुः
“उपद्रष्टानुमन्ताच भर्त्ता भोक्ता महेश्वर” इति गीता।
“अनुमन्ता अनु-मोदयितैव सन्निधिमात्रेणानुग्राहक” इति श्रीधरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमन्तृ¦ mfn. (-न्ता-न्त्री-न्तृ) Consenting to, concurring in, permitting. E. अनु, and मन् to mind, तृच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमन्तृ [anumantṛ], a. Consenting to, permitting, allowing, suffering (opp. to active agent); उपद्रष्टा$नुमन्ता च भर्ता भोक्ता महेश्वरः Bg.13.22; Ms.5.51 adviser.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमन्तृ/ अनु-मन्तृ mfn. consenting to , permitting TBr. etc.

"https://sa.wiktionary.org/w/index.php?title=अनुमन्तृ&oldid=200003" इत्यस्माद् प्रतिप्राप्तम्