यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरागः, पुं, (अनु + रन्ज + भावे घञ् ।) प्रीतिः । आसक्तिः । तत्पर्य्यायः । रतिः २ रागः ३ अनु- तिः ४ । इति हेमचन्द्रः ॥ (“कण्टकितेन प्रथयति मय्यनुरागं कपोलेन” । इति शाकुन्तले ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुराग¦ पु॰ अनु + रन्ज + घञ्। अत्यन्तप्रीतौ, स्नेहे च। अनुरूपो रागः प्रा॰ स॰। अनुरूपरागे।
“अनुरागवन्तमपिलोचनयोरिति” माघः
“प्रणादस्तु शब्दः स्यादनुरागज” इत्यमरः।
“प्रियानुरागस्य मनःसमुन्नतेरिति” रघुः। अनुगतो रःगं गतिस॰। प्राप्तलौहित्यवर्ण्णे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुराग¦ m. (-गः) Attachment, love. E. अनु with, and रञ्ज to stain or colour, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुराग [anurāga], a. Become red, reddened.

गः Redness.

Devotion, attachment, contentment, loyalty (opp. अपरागः); love, affection, passion (with loc. or in comp.); आविर्भूतानुरागाः Mu.4.21; कण्टकितेन प्रथयति मय्यनुरागं कपोलेन Ś.3.14; R.3.1; बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्बलयम् Śi.9.8. ˚इङ्गितम् a gesture or external sign expressive of love; प्रसादस्तु शब्दः स्यादनुरागजः Ak.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुराग/ अनु-राग m. attachment , affection , love , passion

अनुराग/ अनु-राग m. red colour S3is3. ix , 8 , etc.

"https://sa.wiktionary.org/w/index.php?title=अनुराग&oldid=507597" इत्यस्माद् प्रतिप्राप्तम्