यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोधः, पुं, (अनु + रुध् + घञ् ।) आराध्या- देरिष्टसम्पादनं । उपरोधः । (“तदनुरोधात् कठोरगर्भामपि बधूं जानकीं विमुच्य गुरुजन- स्तत्र गतः” । इति उत्तरचरिते ।) तत्पर्य्यायः । अनुवर्त्तनं २ । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोध पुं।

अनुसरणम्

समानार्थक:अनुरोध,अनुवर्तन,प्रसाद

2।8।12।2।3

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्. सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोध¦ पु॰ अनु + रुध--घञ्। अनुसरणे, आराध्यादेरिष्ट-सम्पादनेच्छायाञ्च।
“मिवस्यानुरोधेन द्विविधं स्मृतमास-नमिति”
“नानुरोधोऽस्त्यनध्याये” इति च मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोध¦ m. (-धः) The accomplishing of a desired object for another person, obligingness, service. E. अनु, and रुध to confine, affix घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोधः [anurōdhḥ] धनम् [dhanam], धनम् 1 Compliance, gratification, fulfilling one's wishes &c.

Conformity, accordance, obedience, regard, consideration; धर्मानुरोधात् K.16,18,192; अत्र नानुरोधं तर्कये Mv.7 pleasure or gratification; आधारानु- रोधात् Mu.1.2 out of regard for; कविश्रमानुरोधाद्वा Ve. 1 in consideration of; दत्तोत्सेकः प्रलपति मया याज्ञवल्क्यानुरोधात् Mv.3.28,5. तदनुरोधात्-धेन accordingly, in accordance with it; वदेद्विपश्चिन्महतोनुरोधात् Pt.1.1 after great consideration; humouring; प्राप्तार्थग्रहणं द्रव्यपरीवर्तोनुरोधनम् H. 2.11; reference (of a rule.)

Pressing, urging, coaxing; entreaty, solicitation, request; क इवात्रानुरोधः K. 29; तदनुरोधात् 135; विनानुरोधात्स्वहितेच्छयैव Ś.2.81.

Bearing of a rule.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुरोध/ अनु-रोध m. obliging or fulfilling the wishes (of any one)

अनुरोध/ अनु-रोध m. obligingness , compliance

अनुरोध/ अनु-रोध m. consideration , respect

अनुरोध/ अनु-रोध m. reference or bearing of a rule.

"https://sa.wiktionary.org/w/index.php?title=अनुरोध&oldid=486285" इत्यस्माद् प्रतिप्राप्तम्