यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलोमः, पुं, (अनुपूर्ब्बात् लोमशब्दात् अच्, प्रत्यन्व- वेति अच् ।) यथाक्रमं । अविलोमः । यथा, -- “वर्णमाला समाख्याता अनुलोमविलोमिका” । इति तन्त्रसारे नारदवचनं ॥ (क्रमानुगतः । अनु- कूलः । “जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः” । इति शिशुपालबधे ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलोम¦ पु॰ यथाक्रमे अव्ययी॰ अच्समा॰। यथाक्रमे।
“अनुलोमविलोमाभ्यां मातृकार्ण्णान् जपेद्बुध इति तन्त्र॰
“तत्र प्रतिलोममालिम्पेन्नानुलोममिति” सुश्रुतम् अनु-गतः लोम आनुरूप्यम् रोम वा प्रा॰ स॰। आनु-रूप्यप्राप्ते, यथाक्रमप्राप्ते च त्रि॰
“सवर्णासु पुत्राः सवर्णाभवन्ति अनुलोमजा मातृवर्णा” इति विष्णुस॰ अनुलोमंकृष्टं क्षेत्रं प्रतिलोलं कर्षति सि॰ कौ॰। अनुगतरोमे च।
“अनुलोमाः सुलोमाश्च रुचिरा रोमराजय” इति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलोम¦ mfn. (-मः-मा-मं) Regular, successive, with the hair or grain. E. अनु, and लोमन् hair of the body.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलोम [anulōma], a. [अनुगतः लोम P.V.4.75.]

'With the hair', regular, in natural order, successive (opp. प्रतिलोम); hence favourable, agreeable; ˚सुखो वायु- रनुसारयतीव माम् Rām.; त्रिरेनामनुलोमामनुमार्ष्टि Śat. Br.; °reeकृष्टं क्षेत्रं प्रतिलोमं कर्षति Sk. ploughed in the regular direction.

Mixed as a tribe. -मा A woman of the lower caste than that of the man's whom she marries; सकामास्वनु- लोमासु न दोषस्त्वन्यथा दमः Y.2.288. -मम् adv. In regular or natural order; प्रतिलोममालिम्पेन्नानुलोमम् Suśr. -माः (pl.) Mixed castes. -Comp. -अय a. having fortune favourable. -अर्थ a. speaking in favour of; जडानप्यनु- लोमार्थान् प्रवाचः कृतिनां गिरः Śi.2.25. -कल्पः the thirty-fourth of the Atharvaveda Pariśiṣṭas. -ग a. straight going; प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः Mb.3.19.92.-ज, -जन्मन् a. born in due gradation, offspring of a mother inferior in caste to the father; said of the mixed tribes; संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः Ms.1.25; Y.1.95. -परिणीत a. married in regular gradation.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलोम/ अनु-लोम mf( आ)n. " with the hair or grain " (opposed to प्रति-लोमSee. ) , in a natural direction , in order , regular , successive

अनुलोम/ अनु-लोम mf( आ)n. conformable

अनुलोम/ अनु-लोम m. pl. " descendants of an अनुलोमा" , mixed castes , ( g. उपका-दिSee. )

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Saimhikeya. वा. ६८. १९.

"https://sa.wiktionary.org/w/index.php?title=अनुलोम&oldid=486296" इत्यस्माद् प्रतिप्राप्तम्