यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादक¦ त्रि॰ अनुवदति अनु + वद--ण्वुल्। अनुवादकारकेअनुवदनशीले च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादक¦ mfn. (-कः-का-कं)
1. Consenting to, replying.
2. Conformable to, concurrent, corroborative. E. अनु, and वादक what says.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादक [anuvādaka] वादिन् [vādin], वादिन् a.

Explanatory, corroborative, repeating with comment, explanation or illustration; आरम्भश्च साहसानुवादी Dk.95 bespeaks.

Conformable to, in harmony with, like; युक्तगीतानुवादिना Rām.; तदनु- वादिगुणः कुसुमोद्गमः R.9.33. -न् m. N. of any one of the three notes of the gamut.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवादक/ अनु-वादक mfn. repeating with comment and explanation , corroborative , concurrent , conformable , in harmony with

अनुवादक/ अनु-वादक mfn. (the masculine of the last is also the name of any one of the three notes of the gamut.)

"https://sa.wiktionary.org/w/index.php?title=अनुवादक&oldid=486314" इत्यस्माद् प्रतिप्राप्तम्