यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुव्याख्यान¦ त॰ अनुरूपं व्याख्यानम् प्रा॰ स॰। मन्त्रा-दीनामनुरूपार्थप्रकाशके व्याख्याने।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुव्याख्यानम् [anuvyākhyānam], [अनुरूपं व्याख्यानम्] That which comments on and explains Mantras, Sūtras &c. (मन्त्रविवरणम्); especially, that portion of a Brāhmaṇa which explains difficult Sūtras, texts &c. occurring in another place. (मन्त्रादीनामनुरूपार्थप्रकाशकं व्याख्यानम्).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुव्याख्यान/ अनु-व्याख्यान n. that portion of a ब्राह्मणwhich explains or illustrates difficult सू-त्रs , texts or obscure statements occurring in another portion S3Br. xiv.

"https://sa.wiktionary.org/w/index.php?title=अनुव्याख्यान&oldid=486330" इत्यस्माद् प्रतिप्राप्तम्