यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुव्रज् [anuvraj], 1 P.

To follow, go after; तां व्रजन्तीमनुवव्राज K.132,21; attend especially a departing guest (as far as the bank of water, lake, &c.) as a mark of respect; अतिथिं श्रोत्रियं तृप्तमासीमान्तमनुव्रजेत् Y.1.113; तं मातरो देवमनुव्रजन्त्यः Ku.7.38; यमिच्छेत्पुनरायान्तं नैनं दूरमनु- व्रजेत् Rām.2.4.5.

To visit in order, seek.

To go to or near; betake oneself to; मृगा मृगैः सङ्गमनुव्रजन्ति Pt. 1.282. deer herd or associate with deer.

To obey, to do homage to.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुव्रज्/ अनु- to go along A1s3vS3r. ; to follow (especially a departing guest , as a mark of respect); to visit seriatim; to obey , do homage.

"https://sa.wiktionary.org/w/index.php?title=अनुव्रज्&oldid=200397" इत्यस्माद् प्रतिप्राप्तम्