यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशुच् [anuśuc], 1 P. To bewail, mourn over, regret; गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः Bg.2.11. कथं तमेव चौरहतकमनुशोचसि Mk.3; नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः Pt. 1.333; शैशवं ते स्मृत्वात्मानमनुशोचामि K.333; विराजमानौ शोके$पि तनयाननुशोचतम् Ve.5.4 condole with, weep with. -Caus. To mourn over, deplore, grieve for, regret; तृणमिव वने शून्ये त्यक्ता न वाप्यनुशोचिता U.3.32 nor was she (her loss) regretted.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशुच्/ अनु- to mourn over , regret , bewail: Caus. P. -शोचयति, to mourn over.

"https://sa.wiktionary.org/w/index.php?title=अनुशुच्&oldid=200456" इत्यस्माद् प्रतिप्राप्तम्