यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्णम्, क्ली, (न उष्णं नञ्समासः ।) उत्पलं । इति राजनिर्घण्टः ॥

अनुष्णः, त्रि, (न उष्णः, नञ्समासः ।) अलसः । इत्यमरः ॥ उष्णभिन्नः शीतलः बहुव्रीहौ तु अत्युष्णः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ण पुं।

अलसः

समानार्थक:मन्द,तुन्दपरिमृज,आलस्य,शीतक,अलस,अनुष्ण,जिह्म,स्वैर

2।10।18।2।6

पराचितपरिस्कन्दपरजातपरैधिताः। मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ण¦ त्रि॰ न उष्णः न॰ त॰। उष्णभिन्ने शीतपदार्थे
“अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्भविदिति” मनुः। न उष्णः विरोधे न॰ त॰। अलसे। अलसो हिशीतबाधाभावेऽपि शीतबाधामभिनयन् कर्त्तव्यकर्न्मणिजड इव भवति दक्षस्तु शीतेऽपि तदगणयित्वा कर्त्तव्य-करणाव अजड इव सन् व्याप्तियते इति तयोरुष्णानु-ष्णता। अत्र कारिण्यर्थे कनि अनुष्णकोऽपि। उत्पलेन॰। उष्णभिन्ने शीतले स्पर्शे पु॰
“अनुष्णाष्णीतपाकज” इति भाषा॰। अनुष्णः स्पर्शश्च पृथिवीसमीरणयोः,तयोरौष्ण्योपलब्धिस्तु तेजःसंयोगविशेषादिति बोध्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ण¦ mfn. (-ष्णः-ष्णा-ष्णं)
1. Lazy, sluggish.
2. Cold, chilly. E. अन् neg. and उष्ण warm, alert.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ण [anuṣṇa], a.

Not hot, cold, chilly; अनुष्णैरानन्दाश्रुबिन्दुभिः R.12.62.

Apathetic; lazy, sluggish (अलस). -ष्णः Cold touch or sensation. -ष्णा N. of a stream. -ष्णम् A water-lily, blue lotus (उत्पल). -Comp. -अशीत a. Neither hot nor cold. -गुः (-गो ray) having cold rays, the moon, also camphor. -वल्लिका N. of a plant नीलदूर्वा.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ण/ अन्-उष्ण mf( आ)n. not hot , cold

अनुष्ण/ अन्-उष्ण mf( आ)n. apathetic

अनुष्ण/ अन्-उष्ण mf( आ)n. lazy L.

अनुष्ण/ अन्-उष्ण n. the blue lotus , Nymphaea Caerulea

"https://sa.wiktionary.org/w/index.php?title=अनुष्ण&oldid=486366" इत्यस्माद् प्रतिप्राप्तम्