यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसरण¦ न॰ अनु + सृ--ल्युट्। अनुगमने, सदृशीकरणे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसरण¦ n. (-णं)
1. Custom, habit, usage.
2. Conformity to, conse- quence of.
3. Following, going after. E. अनु before सृ to go, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसरणम् [anusaraṇam], 1 following, pursuing, going after, seeking after; अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः Mb.1.1.4. क्रन्दनानुसरणं क्रियताम् H.3; कनकसूत्र˚ प्रवृत्तै राजपुरुषैः Pt.1.

Conformity to, accordance with, consequence of (in instr. or abl.) इन्दोस्त्वदनुसरणक्लिष्टकान्तेः Me.86. Custom, usage, habit.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुसरण/ अनु-सरण n. following , going after

अनुसरण/ अनु-सरण n. tracking , conformity to , consequence of

अनुसरण/ अनु-सरण n. custom , habit , usage.

"https://sa.wiktionary.org/w/index.php?title=अनुसरण&oldid=486377" इत्यस्माद् प्रतिप्राप्तम्