यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्वार¦ पु॰ स्वृ--अप् उदात्तादिस्वरवत्त्वात् स्वराः स्वरवर्णा-एव स्वाराः अनुगतः स्वारान् अत्या॰ स॰। स्वराश्रयेणउच्चार्य्यमाणे विन्दरेखया व्यज्यमानेऽनुनासिके वर्णभेदे।
“अनुस्वारो विसर्गश्चेंत्युपक्रस्य
“आश्रयस्थानभागिन” इत्युक्तेस्तस्य तयात्वम्। सानुस्वारो विसर्गी च दीर्घश्चैवगुरुर्भवेत् छन्दोम॰।
“अनुस्वारो विसर्गश्च + कं पौचापि पराश्रितौ। अयोगवाहा विज्ञेया आश्रय थान-मागिन” इति शिक्षा।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्वार¦ m. (-रः) The nasal letter (M) or dot above the line. E. अनु before, स्वर to sound, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्वारः [anusvārḥ], [स्वृ-अप् स्वराः; स्वरवर्णा एव स्वाराः, अनुगतः स्वारान् Tv.] The nasal sound which is marked by a dot above the line (ं) and which always belongs to a preceding vowel; अनुनासिकात्परो$नुस्वारः P.VIII.3.4. -व्यवायः Separation between two sounds caused by an अनुस्वार.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुस्वार/ अनु-स्वार m. ( स्वृ) , after-sound , the nasal sound which is marked by a dot above the line , and which always belongs to a preceding vowel.

"https://sa.wiktionary.org/w/index.php?title=अनुस्वार&oldid=486393" इत्यस्माद् प्रतिप्राप्तम्